पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्वय्यानन्दसरस्वति मम = ॐ तत् सत् अथ 'वेधुर वैजयनामधेयं सप्तमं स्तोत्रम् चेतः: परिहरतु सकृदियन्तं नाथ = हे स्वामी ! त्वयि समरसतामेत्य नाथ मम चेतः । = आप आनन्द - सरस्वति = आनन्द-सागर में समरसताम् : = समरसता तन्मयता को एत्य = प्राप्त हो कर मेरा भेदाधीनं महानर्थम् ॥ १ ॥ = हृदय भेद्-अधीनं = भेद-प्रथा पर आश्रित ( अर्थात् भेद-प्रथा से होने वाली ) इयन्तं = (ज्ञानरूपी ) इतनी : महा-अनर्थ = बड़ी आपत्ति को - सकृत् = एक बार ही ( अर्थात् सदा के लिए ) परिहरतु दूर करें ॥ १ ॥ = - आनन्दसरस्वति – हर्षसमुद्रे, समरसतां - - समावेशैकभ्यम् सकृत्— एकवारं, परिहरतु - यथा न पुनर्भवतीत्यर्थः । इयन्तम्- अपर्यन्तम् ॥१॥ एतन्मम न त्विदमिति रागद्वेषादिनिगडदृढमूले । -- १. ख० पु० प्रहर्षसमुद्रे — इति पाठः । २. ख० पु०, च० पु० समावेश कैवल्यम् – इति पाठः, ग० पु० समावेशं प्राप्य —— इति च पाठः । - ३. ख० पु० पुनर्भवेत् — इति पाठः ।