पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीशिवस्तोत्रावली - - - - यत् जो -आपका %3D तत् = वह श्रांतः % ( स्वरूप-अप्रथा से संसार में किं = कौन सी चिर काल से) दुःखी बना हुआ (वस्तु = वस्तु है ) ( अहं = मैं ) त्वाम् =आप को ते: अप्रयासेन = बिना प्रयास के ही वपुः स्वरूप सर्वतः = प्रत्येक स्थान पर (अर्थात् न% नहीं स्यात् = हो सकती ? (अर्थात् प्रत्येक जहां कहीं भी मैं चाहूं) वस्तु आप का ही स्वरूप है । ) अवाप्नुयाम् = प्राप्त करूं (अर्थात् तेन = इस लिए देखू ) ॥ ९ ॥ श्रान्त इति-अप्रत्यभिज्ञातस्वरूपत्वाचिरं संसारे खिन्नः । त्वां- चिद्रूपम अप्रयासेन-ध्यानपूजाद्यायासं विना, सर्वतः-यतः कुतश्चित् अवाप्नयां-समावेशेन स्वीकुर्याम् । यतः का भूमिकाम्-अवस्थिति नाधिशेषे-नाधितिष्ठसि । तद्बाह्यमान्तरं वा वस्तु किं यत्तव वपुः- स्वरूपं न स्यात् ॥६॥ भवदङ्गपरिष्वङ्गसम्भोगः स्वेच्छयैव मे । घटतामियति प्राप्त किं नाथ न जितं मया ॥१०॥ नाथ = हे प्रभु ! घटताम् = सिद्ध हो जाय (अर्थात् भवत्- = आप के प्राप्त होता रहे ), अंग- शरीर के परिष्वंग- आलिंगन का प्राप्ते (सति) = प्राप्त होने पर संभोगः = ( परम-समावेश रूपी ) किं = क्या मया = मैं ने मे = मुझे न जितम् = नहीं जीता ? [अर्थात् स्वेच्छया = अपनी इच्छा से उस दशा में मैं सर्वोच्च अात्मस्थान एव%ही को प्राप्त करूंगा] ॥१०॥ अङ्गपरिष्वङ्गः-परसमावेशस्पर्शः । स्वेच्छया-न तु कादाचित्क- त्वेन । किं न जितं-सर्वोत्कृष्टेन मयैव स्थितमित्यर्थः ॥ १० ॥ १. ख० पु०, च० पु० परमसमावेशस्पर्श:-इति पाठः । - % इयति = इतना - D % चमत्कार %D 34 -