पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९३ % % - %D - अध्वविस्फुरणाख्यं षष्ठं स्तोत्रम् लन्ते | यथा व्योनि मेघलवाः । ते हि तत एव प्रसृतास्तत्रैव विलीयन्ते । शश्वत्-सदा । क्रमेण नैर्मल्यं शुद्धचिद्रूपत्वं गच्छन्ति तच्छीलाः, इत्यनेन चिदात्मतेवैषां तात्त्विक रूपमिति ध्वनति ॥ ७ ॥ स्वप्रभाप्रसरध्वस्तापर्यन्तध्वान्तसन्ततिः। सन्ततं भातु मे कोऽपि भवमध्यावन्मणिः ॥ ८॥ (भगवन् = हे ऐश्वर्य-संपन्न प्रभु !) कोऽपि = अलौकिक स्व-प्रमा- = अपनी दीप्ति के भवत्- = आप ( का स्वरूप रूपी) प्रसर-प्रसार से मणिः = (चिन्तामणि ) रत्न ध्वस्त- = समूल नष्ट किया है मे = मुझे अपर्यन्त- अथाह भव-मध्यात् = इस संसार में ही ध्वान्तः = अज्ञान रूपी सन्तत सन्ततिः = घना अंधकार जिस ने, ऐसा भातु = दृष्टिगोचर होता रहे ॥ ८ ॥ भवमध्यात्-विश्वस्य मध्यतः । कोपीति-शुद्धचिद्रूपः । भवानेव मणिः-सर्वाभिलाषपूरकत्वात् मम सन्ततम्-अव्युत्थानं कृत्वा, भातु- समावेशेन स्फुरतु । स्वप्रभाप्रसरेण-निजरश्मिपरिस्पन्देन ध्वस्ता अप- र्यन्ता ध्वान्तसन्ततिः-अख्यातिप्रतीतिर्येन ।। ८॥ का भूमिकां नाधिशेषे किं तत्स्याद्यन्न ते वपुः । श्रान्तस्तेनाप्रयासेन सर्वतस्त्वामवाप्नुयाम् ॥९॥ (शंकर = हे कल्याण कारी भगवान् !) = नहीं (त्वं = आप) अधिशेषे = रहते हैं (अर्थात् सभी कां% किस अवस्थाओं में ठहरे हुए हैं) भूमिकां = अवस्था में (च = और) =सदा - - न- %3D % % १. ख० पु० तेषाम्-इति पाठः । २. ख० पु०, च० पु० ध्वस्तपर्यन्त इति पाठः । ३. ग० पु० पूर्णत्वात्-इति पाठः । ४. ख० पु० प्रवृत्तियन-इति पाठः । -