पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९२ श्रीशिवस्तोत्रावली %3 - जगत् = संसार को -- - - भगवन् = हे भगवान् सन्तुष्टः = (मैं) .संतुष्ट (अर्थात् ( अहं = मैं ) परनानन्द-पूर्ण ) अखिलं समस्त अस्मि = हो जाऊंगा। ततः = उस के पश्चात् भवतः = आप के स्वरूप से (त्वं = आप ) पूर्ण = परिपूर्ण (ही) न नहीं पश्येयम् = समझता रहूं। परिखिद्यसे खिजाये जाएंगे (अर्थात् तावता = उतने से फिर में अपनी प्रार्थनाओं से आप एव%3 ही को कभी नहीं खिजाऊंगा)॥६॥ भवतः-चिन्मयस्य सम्बन्धितया “प्रदेशोऽपि ब्रह्मणः सार्वरूप्यमनतिकान्तश्चाविकल्पश्च"। इति स्थित्या अखिलं जगत् पूर्ण पश्येयम् । भवता पूर्णमिति पाठे तु स्पष्टोऽर्थः । सन्तुष्टः-परमानन्दमयीं प्रीतिमितः । अतो हेतोर्न परि- खिद्यसे; हे भगवन् चिद्रूपस्वात्मन् ! अणिमादिप्रार्थनाभिः न व्याकु- लीक्रियसे इत्यर्थः॥६॥ विलीयमानास्त्वय्येव व्योनि मेघलवा इव । भावा विभान्तु मे शश्वत्क्रमनैर्मल्यगामिनः ॥७॥ (प्रभो = हे ईश्वर !) नैर्मल्य- = निर्मलता ( अर्थात् शुद्ध व्योनि = आकाश में चिद्रूपता) को विलीयमानाः = लीन बने हुए गामिनः = प्राप्त हो कर मेघ-लवाः = मेघ-खंडों की त्वयि = आप के स्वरूप में इव = भान्ति एव%D ही भावाः = ( संसार के सभी ) पदार्थ (विलीयमानाः = लीन बने हुए) शश्वत्- सदा के लिए मे = मुझे क्रम- 3 क्रमपूर्वक (बिना प्रत्यवाय के) विभान्तु - दिखाई दें ॥ ७ ॥ यत एवोल्लसितास्तत्र त्वय्येव क्रमाक्रमं संस्कारशेषतयापि विर्ग: १. ख० पु० उल्लासिताः-इति पाठः । २. ग० पु० विगलन्तु इति पाठः । = % % - % =