पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

% - - 2 - - %- वाक् = वाणी % 3D अध्वविस्फुरणावं षष्ठं स्तोत्रम् (प्रभो= हे प्रभु !) स्तुति-करी = स्तुति करने वाली. . यद्वत् = जिस तरह मम = मेरी भवान्-आप निर्विकल्पः = निर्विकल्प (अपि = भी) (च = (भवत्- = आपके) महानन्दपूर्णः = परमानन्द-पूर्ण हैं, अनुरूपा एव = समान ही (अर्थात् तथा = उसी तरह निर्विकल्प और परमानन्द-पूर्ण) भवत्- = आप की भूयात् = हो जाय ॥ ४ ॥ निर्विकल्पः-शुद्धचिद्रूपः । तथेति-निर्विकल्पा महानन्दमयी च | अत एव स्तुत्यसमुचितत्वात् अनुरूपा ॥४॥ और) % % भवदावेशतः पश्यन् भावं भावं भवन्मयम् । विचरेयं निराकाङ्क्षः प्रहर्षपरिपूरितः ॥५॥ (प्रभो = हे ईश्वर !) ( एवं = और) भवत् = आप (के स्वरूप ) में निराकांक्षः = आकांक्षाओं से रहित आवेशतः = समाविष्ट होने से (तथा = तथा) ( अहं = मैं ) प्रहर्ष- = परमानन्द रूपी हर्ष से भावं भावं = प्रत्येक वस्तु को परिपूरितः = पूर्ण =आप का ही स्वरूप । सन् = होकर पश्यन् = समझता रहूं । विचरेयम् = विहार करता रहूं ॥५॥ भावं भावमिति वीप्सया विश्वाक्षेपः । निराकोङ्क इत्यत्र विशेषण- द्वारको हेतुः प्रहर्षेत्यादिः,-प्रकृष्टेन महानन्दात्मना हर्षेण परिपूरित- त्वादेव हि निराकांक्षता भवति ॥५॥ - भवत्-मयं % " भगवन्भवतः पूर्ण पश्येयमखिलं जगत् । तावतैवास्मि सन्तुष्टस्ततोन परिखिद्यसे ॥६॥ १. ख० पु०, च० पु० स्तुत्ये समुचितत्वात्-इति पाठः । २. ख० पु०, च० पु० निराकांक्ष इति विशेषणद्वारकः-इति पाठः ।