पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

श्रीशिवस्तोत्रावली अवियुक्तः-समाविष्टः । जगता-क्षित्यादिशिवान्तेन विश्वेनापि वियोजितः-विश्लेषितः । समावेशे च विश्वं' प्रत्यस्तमयो वस्तुतो भवत्येव ॥२॥ कायवाझनसैयंत्र यामि सर्व त्वमेव तत् । इत्येष परमार्थोऽपि परिपूर्णोऽस्तु मे सदा ॥ ३ ॥ (भगवन् = हे भगवान् ! ) परमार्थः = (सैद्धान्तिक रूप में) सत्य काय- = "शरीर, . . . होते हुए वाक्- = वाणी अपि = भी मनसैः = और मन से मे = मेरी दशा में यत्र = जहाँ कहीं भी . . यामि = ( मैं ) विचरता हूँ, सदा = सदा तत् सर्व = वह सब कुछ परिपूर्णः = ( समावेश में प्रत्यक्ष रूप त्वम् एव = आप का ही स्वरूप है" में ) सिद्ध इति एषः = यह बात . अस्तु = होती रहे ॥ ३ ॥ - यत्रेति-विषये । त्वमेव तदिति-चिदेसारत्वात् । इत्येष परमार्थ इति - "यत्र यत्र.................." इत्युपक्रम्य ............ “सर्वं शिवमयं यतः” ॥ स्व० सं० ४ प०, लो० ३१३ ॥ इत्यान्नातत्वात् । परिपूर्ण इति-समावेशेनं साक्षात्कृतः ॥ ३॥ निर्विकल्पो महानन्दपूर्णो यद्वद्भवांस्तथा। भवत्स्तुतिकरी भूयादनुरूपैव वाझम ॥ ४॥ १. ख० पु० विश्वप्रत्यस्तमयो भवत्येव-इति पाठः । २. ग० पु० चिदेकसारं त्वाम् - इति पाठः। ३. ख० पु० समावेशसाक्षात्कृतः--इति पाठः।