पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उn तत् सत् अथ अध्ववेस्फुरणाख्यं षटं स्तोत्रम् क्षणमात्रमपीशान वियुक्तस्य त्वया मम । निबिडं तप्यमानस्य सदा भूया दृशः पदम्॥ १ ॥ ईशान = हे ईश्वर ! मम = ( आप ) मेरे क्षणमात्रम् = क्षण मात्र के लिए दृशः = ज्ञानचक्षु का अपि = भी पदं = विषय त्वया = श्राप से सदा = सदा अर्थात् लगातार वियुक्तस्य = अलग होने पर ( मैं ) निबिडं = अत्यन्त भूयाः = बने रहें ( अर्थात् मैं क्षण तप्यमानस्य = सन्तप्त होता हूँ । भर भी आप के साक्षात्कार के ( अतः ) आनन्द से वञ्चित न रहूँ ) ॥१॥ व्युत्थानरूपे क्षणमात्रवियोगे, गाढानुरागवैवश्यात् निबिडम् अत्यर्थं, तप्यमानस्य–स्वयमेव सन्तापमनुभवंतो न तु विषयविवशस्य । मम सदा दृशः-ज्ञानस्य, पदं भूयाः—परिस्फुरेत्यर्थः ।। १ ।। बियोगसारे संसारे प्रियेण प्रभुणा त्वया । अवियुक्तः सदैव स्यां जगतापि वियोजितः ॥ २ ॥ ( प्रभो = हे स्वाम !) (अस्मिन् = इस ) संसारे = संसार में वियोजितः = अलग होते हुए प्रियेण = अत्यन्त प्रिय अपि = भी त्वया = आप ( अहं = } ) प्रभुणा = प्रभु से वियोग- = वियोग ही अवियुक्तः एव सदा स्याम् = कभी सारे = सार है जिस का, ऐसे अलग न हो जाऊं ॥ २ ॥ जगता = जगत स १. ख९ पु०, च० पु० अनुभावयतः- इति पाठः ।