पृष्ठम्:शिवलीलार्णवः.djvu/९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८९
द्वादशः सर्गः ।


प्राणाहुतीः पञ्च ततः कथञ्चित् प्रसाध्य खिन्नः क्षुधया महत्या ।
स तावतीनां परिवेषिणीनां न चक्षमे तत्र गणो विलम्बम् ॥ ७९ ॥
अथान्नकूटैरभितोऽप्यसंत्र्यैरपूपशैलैश्च निरन्तरालम् |
महानसं स स्वयमाविवेश महाह्रदं मत्त इव द्विपेन्द्रः ॥ ८० ॥
तत्रान्नकूटान् सह भक्ष्यवर्गैरालोडयन् दृष्टिपथं प्रविष्टान् ।
षष्ट्या नवत्या च शतेन चैषां स एकमेकं कबलं चकार ८१ ॥
अन्नोच्चयानास्तरणैः सहैव दुग्धानि भाण्डेर्दृतिभिर्घृतानि ।
स्वीकुर्वतोऽस्माच्चकिताः समन्तात् प्रदुद्रुवुः पाकगृहे नियुक्ताः ॥ ८२ ॥
सुरद्रुमाः स्वर्गगवी च तत्र सम्प्रार्थ्यमाना नरपालपत्न्या ।
यान् यानसंख्यानसृजन् पदार्थोस्ते तेऽभवन्नस्य किलोपदंशाः ॥ ८३ ||
गोधूममाषाढकमुद्गशालिश्यामाकनीवारतिलादिमानि |
धान्यानि चान्यानि स चर्वति स्म कुड्यैः कुसुलैर्मणिकैश्च कुम्भैः ॥ ८४ ॥
सम्भ्रान्तचेटीशतघुप्यमाणतच्चेष्टिताकर्णनजातलज्जाम् ।
अभिद्रवन्तीं स्वयमेव देवीमपाङ्गयन् सस्मितमास्त देवः ।। ८५ ॥
अथ क्षणादक्षयमन्नगर्ते ससर्ज तस्मै शफरेक्षणा यम् |
तमप्यसौ स्थण्डिलमात्रशेषं चक्रे महद्भिः कवलैश्चतुर्मिः ॥ ८६ ॥
अपूर्णमन्त्रैरुदरं ममेदमापूरयिप्ये सलिलेन बेति ।
कुण्डोदरे याचति पाण्ड्यकन्या सस्मार गङ्गां तरलोर्मिसङ्घाम् ॥ ८७ ॥
अथाभ्रसिन्धुर्मलयाद्रिशृङ्गादाविर्भवन्ती विपुलैस्तरङ्गैः ।
आप्लावयन्तीव भुवं समस्तामभ्यर्णमागान्मधुरानगर्याः ॥ ८८ ॥
स पाणिना वक्रनिवेशितेन तथा पपौ तामपि दिव्यसिन्धुम् ।
कौतूहलात् प्रेरयतस्तमासीद् गङ्गाधरस्यापि यथान्न्पः ॥ ८९ ।।
स्वीकुर्वतस्तां सिकतावशेषां सृक्कद्वयीमालिहतश्च भूयः .
सा तस्य तां ग्लानिमवेक्षमाणा गौरी सलज्जा गिरिशं वभाषे ॥ ९० ॥
अजानती यद् भवतः प्रभावमन्नोञ्चयोच्छेषमवादिषं प्राक् ।
तन्मर्षयन् मानद! तर्षमेनं कुण्डोदरस्यास्य निवारयेति ॥ ९१ ॥


१. मणिकैद्भाण्डः