पृष्ठम्:शिवलीलार्णवः.djvu/९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८८
शिवलीलार्णवे


भुक्तोत्थितो नर्मकथाभिरित्थं विसृज्य विश्रान्तिकृते वयस्यान् ।
सज्जीकृतं प्राप तटातकायाः शय्यागृहं सुन्दरपाण्ड्यदेवः ॥ ६६॥ ·
ततो जनाः पाकगृहे नियुक्तास्तत्रान्नराशीन् शतशोऽवशिष्टान् ।
आवेदयामासुरनुक्रमेण देव्याः पुरः काञ्चनमालिकायाः ॥ ६७ ॥
कोट्यस्त्रयस्त्रिंशदिति प्रतीता सङ्ख्या त्वियं काचन देवतानाम् ।
सङ्ख्या गणानामपि मानवानां सङ्ख्यायते भुक्तवतां न कैश्चित् ॥ ६८ ॥
शाकेषु सूपेषु फलेप्वपूपेष्वन्नेषु माध्वीगुडशर्करासु ।
शिष्टानि शक्ता न वयं प्रवक्तुं शाधि त्वमेषामुपयोगयोगम् ॥ ६९ ॥
इतीरितं काञ्चनमालिका तच्चेटीभिरासूचयदात्मजायाः ।
सा च प्रियं किं क्रियतामिहेति मन्दाक्षमन्दाक्षरमन्वयुङ्क्त ॥ ७० ॥
तामाह देवस्त्वमसीह राज्ञी देवी त्रयाणामपि विष्टपानाम् ।
तत्तावकीमन्नसमृद्धिमेतां भोक्तुं जनाः के मम सम्भवेयुः ॥ ७१ ॥
कुण्डोदरो नाम गणोऽयमेकस्तथापि शिष्टः परिचर्यया मे ।
भोक्तुं न यस्यावसरः पुराभूत् तं भोजय स्वोदरपूरमेनम् || ७२ ॥
इत्यादिशन्नन्नसमृद्धिगर्वमपाचिकीर्षुः स नृपालपत्न्याः ।
देवो गणस्य त्रिजगच्छरीरवैश्वानरात्मा जठरं विवेश ॥ ७३ ॥
पौरोगवास्तत्र तया नियुक्ताः प्रवेश्य तं भोजनमण्डपान्तः ।
विस्तार्य पत्राणि विशङ्कटानि भक्ष्याणि भोज्यानि ततोऽभ्यवर्षन् ॥ ७४ ॥
प्राणाहुतेः पर्युपयुक्तमन्नमप्यन्त्र दृष्ट्योपलभे न यावत् ।
तावत् कथं भोक्तुमुपक्रमेयेत्यूचे स भुङ्क्ष्वेति वदत्सु रोषात् ।। ७५ ॥
सा पाण्ड्यदेवी सुमतिश्च तत्र समेत्य विस्मेरविलोचनान्तौ ।
आपूपिकैरान्धसिकैश्च भूयोऽप्यदापयेतां मुहुरन्नराशीन् || ७६ ॥
पात्राधिकं प्रेक्ष्य स भक्तराशिं व्यामिश्रितं व्यञ्जनशाकभेदैः ।
प्राणाहुतिं प्राथमिकीं कथञ्चिन्निर्वर्त्य तस्थौ निभृतं क्षुधार्त्तः ॥ ७७ ॥
सम्भ्रम्य दास्योऽथ नृपालपत्न्याः सम्भूय सम्भूय यथोपलब्धम् ।
भक्ष्याणि भोज्यान्यदुरक्रमेण पक्कान्यपक्कान्यपि धावमानाः ॥ ७८ ॥


१, 'चर्मोदरयोः पूरेः' (३-४-२१) इति णमुल्.