पृष्ठम्:शिवलीलार्णवः.djvu/९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८७
द्वादशः सर्गः ।


ते भाविताश्चन्दनचर्चिकाभिः कर्पूरकाश्मीरकरम्बिताभिः ।
अभ्यर्चिता दक्षिणया च माल्यैरभुञ्जतान्नानि रसोत्तराणि ॥ ५३॥
शाकौद नव्यञ्जनसूपयूषरसायनक्वाथरसप्रभेदैः ।
भक्ष्यैरसङ्ख्यैर्घृतशर्कराढ्यैः फलैर्विचित्रैरपि तृप्तिमापुः ॥ १४ ॥ ||
ते भक्ष्यभोज्यैः खलचूर्णलेह्यानर्यूर्हपानीयगणैश्च चित्रैः ।
विस्मापिताः स्वां विधिवञ्चितेति जातिं निनिन्दुः शतशः सुधाशाः ||
आपृच्छमाना विबुधा मनुष्यानास्वादभङ्गीमभिधां रसं च ।
अत्यादरादभ्यवजहुरित्थमाश्चर्यमग्ना इव तान् पदार्थान् ॥ १६ ॥
आकर्ण्य गहाममृताशनत्वे तपःफले तत्र सुरैः प्रयुक्ताम् ।
वाताम्बुपर्णाशनवृत्तयोऽपि वाचंयमाः स्वानि जहुर्व्रतानि || ५७ ॥
अनेकवक्रोदरपाणिचिह्नानालक्ष्य भृतेशगणानसङ्ख्यान् |
तद्विक्रियायै स्पृहयाम्बभूवुन्तत्र प्रजाः प्रत्यवसानसक्ताः ॥ ५८ ॥
इत्थं जगत् तर्पितभिन्दुमौलिर्निशम्य निर्वत्त्तितनित्यकर्मा |
वध्वा समं भोजनदेदिकायामुपाविशन्मङ्गलतूर्यघोषैः ॥ ५२ ॥
वाणीविरिञ्चौ कमलामुकुन्दौ शचीमहेन्द्रौ च निषेदुरग्रे ।
हेरम्बषाण्मातुरनन्दिनस्तु पार्श्वे निदेशेन शशाङ्कमौलेः ॥ ६० ॥
अथान्नपूर्णापरिविष्यमाणमन्नं शुचि स्वादु बहुप्रकारम् ।
आमोदयन् नर्मभिरन्तिकस्थानभुङ्क्त वध्वा सह चन्द्रचूडः ॥ ६१ ॥
स भुक्तशेषं कवलं प्रियायै समन्त्रमेकं प्रथमं ददौ यत् ।
हेतुस्तदासीदिव भाविनीनां तद्भुक्तशेषग्रहसन्ततीनाम् ॥ ६२ ॥
पक्कं फलं मान्मथमेतदद्य जामातुरेवाहमिति ब्रुवाणम् ।
सत्यं प्रसादेन तु भाधवस्य तल्लब्धमित्याह हसन् स शौरिम् ॥ ६३ ॥
पत्युः प्रियं बिम्बफलं विनैव फलान्यसंख्यानि मुनि ।
अतः पिपासा विरतास्य नेति वाणी वधूनाक्षिपतिस्म राज्ञीम् ॥ ६४ ॥
भोज्यानि यानि त्रिदिवेऽद्भुतानि तान्याददानः स्वयमीषदीषत् ।
सासूययोरात्मजयोर्महेशः शैलादये तत्र दयाम्बभूव || ६५ ॥


१. यूषो रसः. २. काथः कषायः. ३. खलं दधिघनः. ४. निर्यूहः कषायः ५. मा- न्मथं दाधित्थं अथ च पाञ्चशरम् ६. माधवस्य वसन्तमासस्याथ च विष्णोः ७. दय दाने.