पृष्ठम्:शिवलीलार्णवः.djvu/९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८५
द्वादशः सर्गः ।


आपृच्छ्यमाना दयितेन तत् तदवाङ्मुखी नोत्तरमाचचक्षे ।
निर्बन्धपृष्टा तु कथञ्चिदेषा मन्दस्मितेनोत्तरयाम्बभूव ॥ २७ ॥
माता तवेयं मलयध्वजस्य किं भोगिनी किं गृहिणीषु काचित् ।
इत्युक्तिभिः कोपयतापि पत्या प्रत्युत्तरं भ्रूकुटिरेव लेभे ॥ २८ ॥
तदिङ्गितानामयथावबोधात् समाचरन्तीभिरिवान्यदन्यत् ।
सल्लाँपयामास रुषा सखीभिः सङ्केतिताभिः स हसन् नवोढाम् ॥ २९ ॥
यदाह यत् प्रैक्षत यजहास यदास्त जोषं यदपि न्यषेधत् ।
तेन तेनैव शरीरलाभसाफल्यमापादयति स्म यूनः ॥ ३० ॥
स यावदित्थं समयाचकार नवोढया नर्मपरो महेशः ।
तावज्जना भैक्तकराः समेत्य निर्वर्तितं पाकविधिं शशंसुः ॥ ३१ ॥
ते शासनात् तत्र महेश्वरस्य प्राक् ब्राह्मणान् भोजयितु समेतान् ।
सम्मेलयन्ति स्म समन्ततोऽपि स्वयं तु भक्त्या सुमतिर्महर्षीन् ॥ ३२ ॥
असेवमानौ नटनं पुरारेरपोऽपि यो जात्वपि नाददाते ।
तौ व्याघ्रपादश्च पतञ्जलिश्च सन्नेहतुर्हेमसभां प्रयातुम् ॥ ३३ ॥
आकर्ण्य तन्निश्चयमानिनाय तो योगिनौ सुन्दरपाण्ड्यदेवः ।
आचष्ट चैनावभिगम्य भक्त्या पादे स्पृशन् प्रश्रयपूर्वमित्थम् ॥ ३४ ॥
सभानटः काञ्चनसंसदीव संसेव्यमानः सुरसिद्धसङ्घैः ।
हालास्यनाथोऽपि करोति नृत्तमस्मिन् सदा रूप्यसभान्तराले ॥ ३५ ॥
अत्रैव नृत्तं तरुणेन्दुमैौलेरासेव्य माध्याह्निकमद्भुतं तत् ।
आगच्छतं क्षिप्रमनुग्रहीतुं प्राणामिहोत्राचरणादिहास्मान् ॥ ३६ ॥
इतीरितौ पाशुपतौ मुनी तौ तथेति गत्वा कनकाम्बुजिन्याम् ।
निर्वर्त्तयन्तौ नियमाभिषेकमासेदतुर्नृत्तसभां पुरारेः ॥ ३७ ॥
अन्तर्हितब्रह्मकपालजालमाबद्ध्य दृश्येन्दुकलं कपर्दी :
आमुक्तवैयाकरणाङ्गदाङ्घ्रिरवातरत् तत्र तदा नटेशः || ३८ ॥
मुरं पुरा यः स्वयमाजघान स एव देवो मुरजं तदानीम् ।
ससर्ज यस्तालमसेवनीयं स एव तालं जगृहे तु वेधाः ॥ ३९ ॥

१. आपृच्छयमाना ईषत् पृच्छ्यमाना. २. समयाचकार समय यापितवान्. ३. भक- करा अन्नकाराः. ४. ताल वृक्षविशेषम् .