पृष्ठम्:शिवलीलार्णवः.djvu/९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८३
अथ द्वादशः सर्गः ।


अथासने रत्नमये निषण्णमाद्यं युवानं मुनयः पुराणाः ।
आशीर्वचोभिर्विविधैरपुष्णन्ननाहतातोद्यनिनादमिश्रैः ॥ १ ॥
प्रकीर्य पुष्पाणि मणीमयानि पत्नीं नमन्तीं मलयध्वजस्य |
श्रिया च वाण्या च निवेद्यमानां श्वश्रूं हरः प्रैक्षत गौरवेण ॥ २ ॥
अगस्त्यमामन्त्र्य ततो विधातुरादेशतः श्रीश्च सरस्वती च ।
निवेशयामासतुरासनार्धे वधूं हिया नम्रमुखीं वरस्य || ३ ॥
दाने स्वसुर्दानवमर्दनोऽपि नियुज्यमानः कमलासनेन ।
श्रिया समं काञ्चनमालिकायाः समक्षमारान्निषसाद वध्वाः ॥ ४ ॥
प्रस्थापितः प्राग् गिरिजाविवाहे यन् कुम्भजन्मा तदृणं विनेतुम् ।
ब्रह्माणमीशस्तु विवाहहोमे वत्रे तमध्वर्युमथाब्जयोनिम् ॥ ५॥
यत्वादषि प्रागनवेक्षितं यत् तच्छाम्भवं पादतलं मुकुन्दः ।
पद्माकरावर्जितपाद्यधौतमानर्च पश्यन्निभृतं प्रसूनैः ॥ ६ ॥
आरोपयन्नङ्कतलं हरिस्तामाचक्षते स्वं परमं पदं याम् ।
राज्यश्रिया दक्षिणया सहैव ददौ त्रिवेदीकवये वराय ॥ ७ ॥
दातुर्ग्रहीतुश्च किमस्ति गोत्रं को वा पिता कश्च पितामहो वा ।
अतोऽद्भुतस्तुभ्यमिमां ददामीत्यासीदियानेव तु दानमन्त्रः ॥ ८ ॥
तत्पूर्वमुत्तानदशागृहीतसङ्केतके पाणितले पुरारेः ।
न्यस्तः करः पाण्ड्यकुमारिकायाः सर्वोत्तरत्वं प्रकटीचकार ॥ ९ ॥
करो गृहीतः पृथिवीपतिभ्यो दिक्पालकेभ्यश्च यया जयन्त्या ।
तस्यास्त्वयाग्राहि करोऽधुनेति देवी गिरां सस्मितमाह देवम् ॥ १० ॥
परस्परस्योपरि मन्मथेन प्रयुक्तमस्त्रं समयं प्रतीक्ष्य ।
सन्दर्शयन्ताविव चक्रतुस्तौ माल्यार्पणव्यत्ययमङ्गलानि ॥ ११ ।
गृह्णन् वरः स्वाञ्जलिना मृगाक्ष्या लाजाङ्जलि होमावधा चकाशे
माल्यापवेधग्लपनापराधनिर्मार्जनायानुनयन्निवेभाम् ॥ १२ ॥
अश्मानमारोपयितुं पदाब्जमालम्बमाने दयिते मृगाक्ष्याः ।
पादग्रहः प्राथमिकोऽयमस्याः प्रचीयतामित्यवदन्मुकुन्दः ॥ १३


१. तत्पूर्वमित्यादि । इदम्प्रथममुत्तानिते इति विशेषणार्थः,