पृष्ठम्:शिवलीलार्णवः.djvu/८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८१
एकादशः सर्गः ।


प्रतिक्षणोन्मेषिपयोधरोन्नतिप्रतिस्फुटत्कञ्चुकसन्धिपूरणः ।
उरोजनिश्शेषसमावृते बभावुरस्यमुष्या मणिहारकोरकः || ६५ ॥
परस्परस्पर्ध्यपि तत् कुचद्वयं विजेतुकामं किल मेरुमन्दरौ ।
तथा समेतं समये मिथः स्वयं यथोपलभ्येत न किञ्चिदन्तरम् ।। ६६ ।।
कृपाणचापग्रहकन्दुकाहतिप्रपन्नकोटीरतटार्पणादिभिः ।
करो न काठिन्यमवाप हेतुभिर्वदान्यतावासनयेव सुभ्रुवः ॥ ६७ ॥
त्रिलोकजेतुर्जयलाञ्छनेन सा त्रिभङ्गितिमौक्तिकात्मना ।
करारविन्दं कटकेन बालिका विभूषयामास मनोभवाज्ञया ॥ ६८ ॥
उपासितुं सा पतिमुत्पलप्रियं करे च कर्णे च निवेशितोत्पला ।
बभार भूयो नयनोत्पले ततः स्वयं बभूवोत्पलदामकोमला ॥ ६९ ॥
अलक्षि ताटङ्कयुगान्तरार्पितो विनिर्मितो मौक्तिकरलमण्डलः ।
स्वयंवरायोपगतस्त्यजन् विधुं तदाननेन्दोरिव तारकागणः ॥ ७० ॥
अलक्ष्यतासन्नकरग्रहोत्सवप्रमोदजोऽस्या विशदः न्मिताङ्कुरः ।
विसृत्य नासामणिचन्द्रिका वहिर्विभूपयन्तीव रदच्छदान्तरम् ॥ ७९ ॥
J
प्रचीयमानं मुखरामणीयकप्रवाहमित्थं वयसा नवं नवम् ।
अवेक्ष्य मीनाविव जातवल्गनावशोभिषातां चपले तदीक्षणे ॥ ७२ ॥
विधुं चतुर्धा प्रविभज्य तन्मुखे त्रिभिः कपोलौ निटिलं च कल्पयन् ।
तुरीयमंशं विनियोगवर्जितं न्यवेदयत् स्वामिनि शङ्करे विधिः ॥ ७३ ॥
विशेषयामास यदर्धचन्द्रतो ललाटमस्या मृगनाभिरेखिका ।
विशेषकत्वं वहति स्म तेन सा ततोऽन्यतस्तत्पदमौपचारिकम् ॥ ७४ ॥
रराज तद्वेणिलतावलम्बिनी प्रसूनपङ्किश्चरमाङ्कसीमनि ।
प्रहर्त्तुमीशं समये मनोभुवा निवेशिता गूढमिवेषुसंहति ॥ १५ ॥
हरस्य शृङ्गाररसाधिदेवतामवेक्ष्य तां मन्थरमायतीं पुरः ।
अलज्जत श्रीर्जगदादिसुन्दरी ललज्जिरे लज्जितुमप्सरोगणाः ॥ ७६ ॥
पदैरिमां प्राकृतवस्तुसंहतिप्रसक्तसङ्केतमलीमसीकृतैः ।
अवर्णयन्ती विववार भारती स्ववैदुषीं मौनत एव केवलम् ॥ ७७ ॥