पृष्ठम्:शिवलीलार्णवः.djvu/८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७८
शिवलीलार्णवे


पृथग्विधाभिर्मणिहारयष्टिभिः परिष्कृतं तद्वपुरैन्दुशेखरम् ।
अलक्ष्यताखण्डलचापमण्डितः
पयोधरः सान्ध्यरुचेव पाटलः ॥ २६ ॥ .
न मेने मृदुलोऽपि तद्भुजः ।
मणीमयैरङ्गदकङ्कणादिभिर्भरं
महीधराणां मह्तां फणाभृतां विरोपणासादितलाघवोत्सवः ॥ २७ ॥
दिगम्बरः काञ्चनमम्बरं हरः कथं बभारेति न विस्मयाय नः ।
तनुत्विषा तस्य दिशो दशापि यत् प्रतप्तकार्त्तस्वरभास्वरीकृताः ॥ २८ ॥
किमस्य मञ्जीरपदे कृतालयाः परीत्य मुक्ताश्चरणं सिषेविरे ।
महोत्सवं द्रष्टुमिमं महेश ! नः सकृत् पुनः संसरणं भवत्विति ॥ २९ ॥
वपुश्चिदानन्दमयं यदद्भुतं तदावृतं तावदविद्ययाद्यया ।
इदं ततस्सुन्दरमित्थमावृतं मणित्विषेति व्यषदन्महर्षयः ॥ ३० ॥
विभूषितस्यास्य पुरः पुरन्दरो विशालमेकं मुकुरं समाददे ।
न तत्समश्चेति गिरं पुरातनीमपाकरिष्यन्निव बिम्बलम्भनात् ॥ ३१ ॥
स नन्दिना सङ्घटितं पदाब्जयोः पुनन् पुरारिर्मणिपादुकायुगम् ।
करौ कृतार्थौ कमलाक्षवेधसोः सलीलमालम्ब्य शनैर्बहिर्ययौ ॥ ३२ ॥
मदालसाभिक्रमणाक्षिमीलनैः करार्पणाकुञ्चितकर्णचापलैः ।
गजाननात् तत्क्षणशिक्षितैर्दृढं स पुङ्गवः कुञ्जरपुङ्गवोऽभवत् ॥ ३३ ॥
उदञ्चिताकुञ्चिततत्पुरः पदक्षणार्पिताङ्घ्रिः श्रवणावलम्बनः ।
सलीलमुन्नम्य स पूर्वपर्वतं पतिस्त्विषां बाल इवारुरोह तम् ॥ ३४ ॥
निगृह्यमाणौ करिणौ मुहुर्मुहुः पुनर्नयन्तौ सममाज्ञया विभोः ।
कृतानुलापौ विधिकेशवौ तदा प्रचेलतुस्तस्य तु पार्श्वयोर्द्वयोः ॥ ३५ ॥
क्वचिन्महाकालमुखान् गणेश्वरान् क्वचिच्च देवासुरसिद्धचारणान् ।
नियन्त्रयन् दूरत एव पार्श्वयोश्चचाल नन्दी पुरतः सवासवः ॥ ३६॥
स्मृतीतिहासैर्निगमास्तमेकतः शिवागमास्तन्त्रगणैस्ततोऽन्यतः ।
ववन्दिरे वन्दिदशामुपाश्रिता विमिश्रिता योगिभिरात्मदर्शिभिः ॥ ३७॥
पुरः पुरः पाण्ड्यनृपालवाहिनी ततोऽनु देवाः प्रमथास्ततोऽनु च ।
ततोऽनु भेरीजयकाहलादयस्ततोऽनु चेलुर्विविधा जयध्वजाः ॥ ३८ ॥


१. 'न तत्समश्चाभ्यधिकश्च लोके' इति.