पृष्ठम्:शिवलीलार्णवः.djvu/८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७२
शिवलीलार्णवे


शङ्खपद्ममकरादयस्त्वमी मातरष्ट निर्धयों मयाहृताः ।
उत्तमस्तु स वरस्त्वयाग्रतो लभ्यते चल पदानि कानिचित् ॥ ६४.।
इत्युदीरितागिरं विसृज्य तं प्रस्थिता प्रमथनाथसन्निधिम् ।
तावतीमविगणय्य वाहिनीं सन्ननाह समराय सा स्वयम् ॥ ६५ ॥
चन्द्रशेखरपुरीसमीपतः सा निविश्य सकला पताकिनी ।
सिंहनादमतनिष्ट बृंहितं बृंहितानकनिनादहेषितैः ॥ ६६ ॥
नादमेनमवकर्ण्य चुक्रुघे नन्दिना पुरभिदा तु प्रिप्रिये ।
नापरोऽस्ति चतुरो महेश्वरान्नादतत्त्वमवबुध्य नन्दितुम् ॥ ६७ ।।
संवृतः प्रमथसेनया स्वया सन्निकर्षमुपसृत्य शूलिनः ।
व्याहरन्नरचमूसमागमात् प्रज्वलन्निव शिलादनन्दनः ॥ ६८ ॥
गर्भदासकुलदासतां गता ये हि पाण्ड्यविषये नृपास्त्वयेि ।
तेषु वेत्सि कुलशेखरं नृपं तत्मुत च मलयध्वजं ततः ॥ ६९ ॥
तस्य नाम दुहिता तटातका किञ्चिदुच्चलितशैशवा सती ।
सन्निपात्य तृणपूलवच्चमूं मानुपीमित इतोऽभिवर्तते ॥ ७० ॥
सा मनुष्यवशगेषु केषुचित् तादृशेषु विवुधाधमेष्वपि ।
सम्प्रदर्शितपराक्रमा सती मन्यते न हि महेश ! मामपि ॥ ७१ ॥
तां प्रधाव्य धरणीतलं ततस्तत्पदानुपदिकान् सुराधमान् ।
तापसांश्च कतिचित् तदाश्रयान् दण्डयेयमिति दण्डवन्नतः
तं जगाद गिरिशः कृतस्मितः सा पुनः श्रुतिपथं गतैव नः ।
अप्रमत्तमभिषेणयन्निमां स्वस्तिमान् पुनरुपेहि मामिति ॥ ७३ ॥
तां गिरं तमपि च स्मिताकुर सोऽविचिन्त्य किमपि स्मरद्विषः ।
निर्जगाम समराग्रही बहिः सप्तभिर्गणचमूषकोटिभिः ॥ ७४ ॥
तत्र सप्तन्यनास्त्रिनासिकाः षण्मुग्वा द्विजठरा दशाङ्घ्रयः ।
षष्टिसप्ततभुजा ज्वलत्कचा मुण्डिता धृतशिखाः कपर्दिनः ॥ ७५ ॥

१. तत्पदस्यानुपदं गच्छतः.


  • ‘स्वयम्' इति खपुस्तके पाठः.