पृष्ठम्:शिवलीलार्णवः.djvu/७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६८
शिवलीलार्णवे


यावदस्त्रमभिमन्त्रितं सुरैः सन्निकर्षति न तान् महारथान् ।
तावदेव सह तैः पलायितैस्तत्तदस्त्रमपि धावितं पुरः ॥ १३ ॥
हन्यमानममृतान्धसां बलं वीक्ष्य केऽपि युधि मानवामराः ।
पूर्वबान्धवदशोपदर्शिनस्तेषु सान्त्ववचनानि चक्रिरे ॥ १४ ॥
तां पलायनपरामितस्ततो दुर्ग्रहां दिविषदामनीकिनीम् ।
सङ्ग्रहीतुमपटुः शतक्रतुः सम्मुखीनमचलत् स्वयं पुरः ॥ १५ ॥
तं निरीक्ष्य शतमन्युमग्रतस्तन्मुखे चलितमम्बिकारथम् ।
स्तम्भयन् प्रणतिभिश्च सान्त्वनैः सञ्चचाल सुमतिः स्वयं पुरः ॥ १६ ॥
तां विहाय शतमन्युतां निजां संश्रितं युधि सहस्रमन्युताम् ।
शक्रमेक्ष्य सुमतौ जयाशिषश्चेतसा प्रयुयुजे तटातका ॥ १७ ॥
ये शरा नमुचिजम्भभेदिनो ये च वृत्रवलघातिनो हरेः ।
ते किलार्धपथ एव दारिताः सायकैः सुमतिचाप निस्सृतैः ॥ १८ ॥
आददे जयति मीनलोचनेत्येकमेव मनुमीरयन्नयम् ।
यच्छरानजान तेन निष्फलं दिव्यमस्त्रमखिलं दिवस्पतेः ।। १९ ।।
मार्गणाः कतिपये मरुत्वतस्तत्व नर्मसु पतन्ति वा नवा ।
मर्मसु प्रविविशुस्तदाशुगाः सर्व एव तु मघोनि दृङ्मये ॥ २० ॥
अक्षिभिः शरचितैः पुरःस्थितैरक्षतैस्तु चरमाङ्गवर्त्तिभिः ।
निष्फलैः शतमखे तु निष्क्रिये सन्दधे न सुमतिः शिलीमुखान् ॥ २१
तं निरीक्ष्य समयं चमूचराधोरणयवनादयो भटाः |
भूषणैर्मणिमयैः समं हरेरायुधं कुलिशमप्यपाहरन् ॥ २२ ॥
स्थापितो भुवनमातुरग्रतः स प्रसह्य पृतनाग्रचारिभिः ।
लज्जया शररुजा भयेन च स्तम्भवद्वलभिदास्त केवलम् ॥ २३ ॥
सम्प्रणम्य सुमतिस्तटातकां धारयञ्छिरसि तत्पदं चिरात् ।
लालितो बहुविधाभिरुक्तिभिस्तं च तच्चरणयोर्न्यपातयत् ॥ २४ ॥
वीक्षितः स करुणार्द्रया दृशा वासवश्चरणयोर्नतस्तया ।
स्वस्थतामुपगतो यथापुरं प्राह तां मुमतिनानुमोदितः ॥ २५ ॥

१. एक्ष्य आङ्पूर्वादीक्षतेः क्त्वो यप्. २. अयं श्लोकः खपुस्तके न दृश्यते,