पृष्ठम्:शिवलीलार्णवः.djvu/७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६६
शिवलीलार्णवे


सन्ति स्त्रियः कतिचिदत्र सखीरिमास्ते सम्पश्यता न तु मया समुपाहृतास्ताः ।
त्वं कामधेनुरसि कल्पलतासि च त्वं नाहारि तद्द्वितयमम्ब ! विडम्बनेति ॥ ९४ ॥
ताम्रापगासलिलपानसुनिर्वृतानां किं कार्यमस्ति सुधया मधुरोदतो वा ।
मातस्तथाप्युपहृता मणिराशयोऽमी त्वच्छासनश्रमविनोदपदे नतेन ॥ ९५ ॥
सामुद्रदिव्यमणिजातिषु कौस्तुभश्च चिन्तामणिश्च भुवने विदिते मणी द्वे ।
अन्यादृशी जननि! हारलतेयमेनां वैवाहिकोत्सवविधौ वह मद्विभूत्यै ॥ ९६ ॥
इत्थं निवेद्य निहितानुपहारभेदान् हारं वितीर्य च करे विनतं पुरस्तात् ।
उत्थाप्य सा सुमतिना पतिमापगानामम्बा जगाद वचनैरमृतावसिक्तैः ॥ ९७ ॥
सख्याः श्रियो मम यतो जनकोऽसि तावत् तद्धर्मतोऽसि जनको मम च त्वमेव ।
दत्तं त्वया हैरणमेतदिति ब्रुवाणा सा तं पुपोष नयनाञ्चलचन्द्रिकाभिः ॥ ९८ ॥
सा तं विसृज्य समुपेत्य च पूर्ववर्षे भद्राश्वमत्र च नदीमतिलङ्घय सीताम् ।
तत्तीरसीमनि तपो विपुलं चरन्तमश्वाननं पुरुषमाद्यमसौ ववन्दे ।। ९९ ॥
सा च स्वदर्शनकृतार्थतपःप्रबन्धादश्वाननाद् भगवतो वरमातिथेयात् ।
आसेदुषी विजयमप्रतिघातमग्रे जम्बूनदीप्रभवमाप दिलावृतस्थम् ॥ १०० ॥
यान्युत्तरेषु कुरुषु प्रभवन्ति यानि जम्बूनदीपयसि यानि सुमेरुमूले ।
स्वर्णानि तानि सुमतिः पृथगानिनाय वर्णोत्तराण्यननुभूततया न लोभात् ॥ १०१ ॥
जम्बूनदीपयसि सर्वसुवर्णभूते सेनाभटा अनवधारितवर्णभेदाः ।
शैवालफेनकमलोत्पलशङ्खभृङ्गहंसान् पृथग् जगृहुराकृतिमात्रभेदात् ॥ १०२ ॥
पङ्कानि केचिदपरे सिकताः परे तु पद्मोत्पलानि कतिचित् भ्रमरीमरालान् ।
मण्डूककूर्ममकरानितरे तु तत्र हेमाशया जगृहिरे पृतनासु योधाः ॥ १०३ ॥

प्रतिकरिपरिशङ्कितद्वाहिनीगन्धदन्तावल-
प्रतिहतिशिथिलक्षरज्जम्बुसम्भूतभूरिद्रवा ।

सरिदियमभितोऽपि संप्लावयन्ती वनं तीरयो -
रकृत कृतनिवेशमस्मिन् बलं हैममेवाखिलम् ॥ १०४

इति महाकविश्रीनीलकण्ठदीक्षितप्रणीते

शिवलीलार्णवे नवमः सर्गः ।

 १. हरणं स्त्रीधनम् .