पृष्ठम्:शिवलीलार्णवः.djvu/७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६५
नवमः सर्गः ।


प्रागेव ये कृतपदा यशसां प्रपञ्चाः स्वोपार्जिताः पितृपितामहसम्भृताश्च ।
स्वं द्रष्टुमप्युपगतानिव तानशेषान् सा तत्र तत्र समवैक्षत फेनकूटान् ॥ ८१ ॥
पश्चात् समुद्यति रवौ कुरुषूत्तरेषु प्रागेव दक्षिणमिमं विदती पयोधिम् ।
उन्मज्जतात्र तिमिना नलसेतुनेव निस्संशयं व्यवजहार वरूथिनी सा ॥ ८२ ॥
अभ्युद्यतैस्त्रिभुवनाक्रमणेच्छयेव प्राप्तैः प्रतीरमपि वारिनिधेस्तरङ्गैः ।
लिल्ये समुल्लसदसङ्ख्यतुरङ्गमस्या वीक्ष्य ह्रियेव विपुलं बलमन्तिकस्थम् ॥ ८३ ॥
अम्भोधरेषु सलिलग्रहणावतीर्णेष्वारात् प्रतिद्विपरुषा चलितान् निहन्तुम् ।
आधोरणा जगृहुरङ्कुशसम्प्रहारैः सेनागजान् धुरि नरेन्द्रकुमारिकायाः ॥ ८४ ॥
तस्मिन् दिशां विजयकर्मणि धाविता ये ये चाहवेष्वभिमुखं निहताः स्वयोधैः ।
तानर्णवे च तटसीम्नि च तत्र राज्ञो लब्धास्पदान् युगपदैक्षत पाण्ड्यकन्या ॥ ८५ ॥
पर्णाशनैः शमधनैः पनसाम्रजम्बूप्लक्षाशनैरपि च जानपदैर्वृतेषु ।
वर्षेषु तेष्वनधिगत्य करं चरन्ती देवी चकाङ्क्ष जलधेरुपदां ग्रहीतुम् ॥ ८६ ॥
यावत् परामृशति सा न करेण मौर्वी यावद् दधाति च निषङ्गमुखे न दृष्टिम् ।
तावत् प्रगृह्य विविधानुपहारभेदांस्तामर्णवः शरणमेत्य वचो बभाषे ॥ ८७ ॥
मुक्तापगा विशति दक्षिणमम्बुराशिं जम्बूनदी विशति पूर्वमहं तु रिक्तः ।
वेदान् विचतुमुपशोधितगर्भसारः साक्ष्यत्र मे स भगवान् ननु मत्स्यराजः ॥ ८८ ॥
त्वद्वाहुसारविजितैर्जठरं गतैर्मे भूपालकैरवगता ह्यसि भूयसा त्वम् ।
सत्यप्रियासि शरणागत्वत्सलासीत्यानीतमेतदियमम्ब ! चिराभिगुप्तम् ॥ ८९ ॥
मैनाकभूधरचरास्त इमे गजेन्द्रा द्वीपे गभस्तिमति रत्नगणोऽयमासीत् ।
शङ्खा इमे जननि! पश्चिमसिन्धुनीता येषां प्रकाममवमः स हि पाञ्चजन्यः ॥९० ॥
इक्षूदघेरुपहृताः कमठाश्च मत्स्याः पक्का इमे गुडरसाः परिशोषिता वा ।
हैयङ्गवीनमकरा इति सम्प्रतीता एते पुनर्जननि ! याचितका घृताब्धेः ॥ ९१ ॥
एषा जरापलितरोगविषादहन्त्री दिव्या सुरोदधिहता मनि । उगन्धिः ।
दध्यर्णवादुपहृतं नवनीतमेतन्नाद्यापि वेद तदिदं नवनीतचोरः ॥ ९२ ॥
क्षीराब्धिनोपददिरे तुरगा गजाश्च क्षीराशिनः सुविमलानवधारयेमान् ।
एकं तु तच्छकलमैन्दवमास्त दत्तं प्रागेव तद् भगवते प्रमथाधिपाय ॥ ९३ ॥


१. मुक्तापगा ताम्रपर्णी. २. याचितकाः याचञया लब्धाः.