पृष्ठम्:शिवलीलार्णवः.djvu/२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९
तृतीयः सर्गः।


सगणं सवृषं सनन्दिकेशं ससुतं सम्मति प्रभुं तमाद्यम् |
परिपूजयितुं चकाङ्क्ष शक्रो महतामेव मनोरथोऽपि तावान् ॥ ५४ ॥
स्मृतसन्निहितोऽथ विश्वकर्मा सह दिव्येन पुरोधसा तदानीम् ।
शिरसा प्रतिगृह्य भर्तुराज्ञामयतिष्ठायतनाय चन्द्रमौलेः ॥ ५५ ॥
विधृतं करिभिर्विमानरूपं विपुलं प्राक्प्रतिहारमेकभूमम् ।
शिखरोल्लिखिताम्बरं स "शिल्पी विदधे गर्भगृहं शुभे विलग्ने || ५६ ।।
अतिसुन्दरमर्धमण्डपं च प्रतिहारत्रयभावितान्तरेण ।
महता मणिमण्डपेन सक्तं विदधे विश्वशुभाय विश्वकर्मा ॥ ५७ ॥
प्रतिमाः परिवारदेवतानां विविधान्यायतनानि तत्र तासाम् ।
परितः परितोऽपि पञ्च सालानकरोदुन्नतगोपुरोपगूढान् ॥ ५८ ॥
शुभवास्तुनि शूलपुष्करिण्या रुचिरे रोधसि पश्चिमे स शिल्पी ।
भवनं मणिचित्रितं भवान्या गणनाथस्य च कल्पयाम्बभूव ॥ ५९ ॥
अपरानपि मण्डपप्रभेदानभितश्चोत्सववीथिका विशालाः ।
असृजत् स मरुत्वतोऽनुरूपान् प्रभुताभक्तिविवेकपाटवानाम् ॥ ६० ॥
प्रहसद्वदनं प्रसन्ननेत्रं द्विभुजं दक्षिणतो धृतोत्पलं च ।
करकोपलवद् घनीभवन्त्या दययेवाकृत विग्रहं स देव्याः ॥ ६१ ॥
अधिकानि ममेत्यहर्निशं यैर्मधवा शोचति लोचनैः समन्तात् ।
अवलोक्य स विश्वकर्मकर्माण्यलमेतानि किमित्यशोचदेभिः ॥ ६२ ।।
दयितस्य दिदृक्षतेऽपसव्यं वपुरेषा किल वामभागगेति ।
कृतमिङ्गितवेदिना मघोना पदमम्याः किमु दक्षिणेन शम्भुम् ॥ ६३ ||
अतिचारुमशेषलक्षणाढ्यं ललितं बिम्बमिमं स्वतो विविक्षुम् ।
हरिरर्थयते स्म शक्तिमाद्यां गुरुरावाहयदन्वमंस्त शम्भुः ॥ ६४ ॥
अखिलं जगदात्मसम्प्रसूतं परिपुष्णाति दृगेव या किलाभ्या ।
अभिधामपि मीनलोचनेति व्यदधादिन्द्रपुरोहितस्ततोऽस्याः ।। ६५ ।।
नियतां कनकारविन्दपूजां दिविजैः कर्तुमना हरिः सरोजैः ।
पवनं प्रजिघाय देवदूतं स्वयमस्त्रादथ शूलपुष्करिण्याम् ॥ ६६ ॥

  • 'शिल्पम्' इति खपुस्तके पाठः