पृष्ठम्:शिवलीलार्णवः.djvu/२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८
शिवलीलार्णवे



स तपांसि बहूनि तप्यमानः कलुषेणायतानुतप्यमानः ।
भवबन्धनिराकरिष्णुशाखापवनं नीपवनं समाससाद ॥ ४१॥
उपहारमनुत्तमं पुरारेरवतंसोत्पलसौरभं हरन्तः ।
अभिजग्मुरिवानिलास्तदीया अतिथिं स्वामिनमागतं चिराय ॥ ४२ ॥
स कदम्बवनीपरागलेशैः शिवगङ्गोदकशीकरानुविद्धैः ।
पवनोपहृतः पतिः सुराणां परमां कामपि निवृतिं जगाहे ॥ ४३ ॥
प्रससाद मनः प्रसेदुरक्षीण्युपजज्ञे बलमुद्बभूव शौर्यम् ।
स हि सन्निचकर्ष यावदित्थं कलुषं विप्रचकर्ष तावदस्य ॥ ४४ ॥
अतिहृष्टमनाः स तैर्निमित्तैरनुसन्धाय गिरं पुरोधसम्ताम् ।
परिनिश्चिनुते स्म तत् त्रिलोक्यां परमं धाम हरिः परम्य धाम्नः ॥४५॥
सकलाद्भूतधाम्नि सीम्नि तस्यां सहसैवायमवाप्लुतो गजेन्द्रात् ।
प्रयतः प्रविवेश काननं तत् सह सर्वश्च विना तदेकमेनः ।। ४६ ।।
स ददर्श फणातपत्रगुप्तान् नकुलानातपतापितानहीनाम् ।
अपि दृप्तचरत्तरक्षुदंष्टामुखवकण्डूयितलोचनां कुरङ्गीम् ॥ ४७ ॥
स लतां कमपि द्रुमं प्रपन्नां सविधस्थान्यतरूपगृहभीत्या ।
प्रतिसंहृतपल्लवामपश्यत् परिकृष्टामपि कौतुकान् किरातैः ॥ ४८ ।।
उपहृत्य चलटद्रुमप्रवालान् कदलीरिक्षुलता मृणालिनीश्च ।
नमतः शतशो हरेः समक्षं न विषेहे वनकुञ्जरान् सुरेभः ॥ ४९ ॥
पथि वीक्षितवद्भिरादरेण प्रमथैः पाशुपतैर्महर्षिभिश्च ।
सविधं तपसातिनिर्मलोऽयं समुपानीयत सुन्दरेश्वरभ्य ॥ ५० ॥
अविचिन्त्यमदृष्टमश्रुतं च त्रिषु लोकेष्वपि दिव्यलिङ्गमतत् ।
विकचैनयनोत्पलैर्बिडोजा विचकार प्रथमोपहारहेतोः ॥ ५१ ॥
प्रमदाश्रुपरिप्लुतैस्तदानीं नयनैराचरणाग्रमाललाटम् ।
द्रवतां प्रतिपद्य भक्तियोगाद् ददृशे वारिमयीव तम्य मृर्त्तिः ॥ ५२ ॥
अथ दण्डवदानतम्य शम्भौ ददृशे दृष्टिमयी तनुर्मघोनः ।
उपहारकृते पुरो विकीर्णा विकचेन्दीवरमालिकेव दिव्या ॥ ५३॥



१. विचकार विकीर्णवान