पृष्ठम्:शिवलीलार्णवः.djvu/१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
द्वितीयः सर्गः ।


ताम्रातरङ्गानिलताडितासु माकन्दवाटीषु मनोजवीरे ।
पत्रावतीर्णे महता बलेन तद्बाहुगुप्तास्तरुणा रमन्ते ॥ १४ ॥
वर्षोपला यत्र हि मौक्तिकानि काष्ठानि गन्धदुमकाण्डखण्डाः ।
कस्तेन विस्पर्धितुमुत्सहेत देशः शिलाकण्टकपूरितोऽन्यः || १५ ॥
स्वर्गे नवं स्रष्टुमना मुनिः प्राक् ससर्ज यत्सम्मुखदेश एव ।
तन्मारुतस्पन्दनमात्रतोऽपि स्वर्भोगभाग्यं सुलभं विजानन् ॥ १६ ॥
अन्या विशन्त्यः सरितः समुद्रमापूरयन्ते जलजन्तुभिः स्वैः ।
रत्नापगा यत्र तु सम्पतन्ती रत्नाकरत्वं रमणस्य दत्ते ॥ १७ ॥
यत्सङ्गमादेव भवान्त मुक्ताः सा जाह्नवी सर्वजनीनमेतत् ।
ततो विदुर्दक्षिणजाह्नवीति तादृग्विधां यत्र हि ताम्रपर्णीम् ॥ १८ ॥
दत्ते सुतां स्वामिव यां समस्तैरलङ्कृतां रत्नगणैरगत्त्स्यः |
सरस्वते गोत्रैमहत्तराय यतो गृहीता हरिणापि वेदाः ॥ १९ ॥
अभ्यापतन्तीमनुवासरं यामगत्स्यगोत्रप्रभवेति सिन्धुः ।
विकीर्य पुष्पैरिव मौक्ति हौर्ये प्रत्युजन् प्रापयते किमतः ॥ २० ॥
स्रोतोमुखैरम्बुनिथिं प्रविष्टं स्वभावतः स्वादु यदीयमम्भः ।
निर्मथ्य लब्धं त्रिदशैः कदाचिदास्वाद्यतेऽद्यापि सुधा सुधेति ॥ २१ ॥
क्षारोदकास्वादभवं विपाकमपाकरिष्यन्निव कुम्भजन्मा |
जहाति शैलं मलयं न जातु पातुं प्रकृत्या मधुरं यदम्भः ॥ २२ ॥
यां सर्वरत्नैकखनिं विहाय गङ्गामधात् केन गुणेन शम्भुः ।
का प्रीतिरर्के सति कैतकेऽपि न हीश्वराः पर्यनुयोज्यशीलाः ॥ २३
वैैदूर्यनीलोपलमौक्तिकानि यदादिमध्यान्तसमुद्भवानि ।
सा ताम्रपर्णीं सरिदेव यत्र साधरणी काचन सारणीव ॥ २४ ॥
तस्मिन् विशाले तरुणे-दुमौरावासभूतं | ३ |
वनं जगत्पावनमत्ति किञ्चिन्नीपद्रुमाणां निकषा वृषाद्रिम् ॥ २५ ॥



१. दक्षिणदिग्देशो हि पाण्ड्यसम्मुखदेशः २. रत्नापगा मुक्तारत्नप्रसूस्ताम्रपर्णी. ३. कैद
ल्यभाजो मौक्तिकानि च. ४. गोत्रशब्दः पर्वतवंशयो: ५. गृहतिा आसादिता अधीताश्च.
६. सारणी स्वल्पनदी.



§ 'वर्षासु वर्षासु' इति खपुस्तके पाठः..