पृष्ठम्:शिवलीलार्णवः.djvu/१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
शिवलीलार्णवे


आस्थाय वैराग्यमनुत्तमं यस्त्रैलोक्यलक्ष्मीं न तृणाय मेने ।
यदाधिपत्यस्पृहया स एव देवो दधे सुन्दरपाण्ड्यरूपम् ॥ २ ॥
सुदुष्करं यत्प्रतिसर्गमेव पश्यन् मुनिः प्राग् विरराम सर्गात् ।
न शुष्कया सान्त्वगिरा सुराणां किं गाधिसूनोरपि शान्तिरत्ति ॥ ३ ॥
मन्दानिलोऽसौ मलयानिलोऽसौ गन्धानिलोऽसाविति यं युवानः ।
सम्भावयन्ते चलितैः शिरोभिः स कोऽपि यत्कोणभवः समीरः ॥ ४ ॥
आकारिता यत्र मखेषु विभैरालोकयन्तो विबुधाः समृद्धिम् ।
युष्मान् यजामो वयमर्पयध्वे युग्मत्पदं चेदिति सान्त्वयन्ते ॥ ५ ॥
तपोवनेऽन्यत्र तपश्चरन्तो दिवं भजन्ते यदि युक्तमेतत् ।
ततोऽधिके यत्र तनत्यतां हि तत्रैव युक्तः सुचिरं निवासः || ६ ||
मृलिण्डरूपो जनको यदीयः पितामहो यस्य कुलाल एव ।
स कुम्भजन्माजनि सूत्रकारः कोणे वसन् क्वापि चिरं यदीये ॥ ७॥
सौभाग्यलक्ष्मीं नवचन्दनानां मन्दानिलानामपि मौक्तिकानाम् ।
अयातयामामभिर्निविशन्ति प्रायेण कौमारहरा यदीयाः ॥ ८ ॥
यत्रोभयानुच्चतरान् रस्तलानालक्ष्य विन्ध्यस्मयभङ्गदक्षान् ।
तपस्यति न्यस्तभरः सुखेन तेप्वेन मैत्रावरुणिर्महर्षिः ॥ ९ ॥
उपत्यकामण्डलनिर्विशेषे देशे हि यस्मिन् मलयाचलस्य |
उदेति मन्दं व्यजनानिलोऽपि चमत्कृतश्चन्दन सौरभेण ॥ १० ॥
पदेपदे चन्दनकाननस्थैः फणाधरैर्यत्र निपीयमानः |
जातः प्रभूतोऽपि बहिः प्रसर्पन् मन्दः किलैवं मलयानिलोऽभूत् ॥ ११ ॥
मन्दानिलं मन्मथमूलकन्दं यत्रोपयोक्तुं मुनयस्त्रसन्तः ।
वैयाघ्रचर्मव्य जनोपजातैर्वातैव्रतं केचन वर्त्तयन्ते ॥ १२ ॥

  • अयत्नलभ्यान्ययमद्रुतानि शरासकाण्डानि शरानसङ्ख्यान् ।

यत्रैव पश्यञ्जगदेकवीरः स्थिरं मनोज: शिबिरं चकार ॥ १३ ॥

१. दक्षिणामूर्तिरूप इत्यर्थः. २. द्रमिळभाषा याकरणसूत्रप्रणेता. ३. रसालान् ईक्षतांश्च.
४. न्यस्तोऽपिंतो भरो विन्ध्यस्मय भजनश्रमो यन सः.

  • 'अयनलभ्यं रथम्' इति खपुस्तके पाठः,