पृष्ठम्:शिवलीलार्णवः.djvu/१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०
शिवलीलार्णवे


अज्ञाततिग्मांशुकरावमर्शा छाया यदीया तमसां विहन्त्री ।
वातेरितं पुष्परजो यदीयं निश्शेषमुन्मार्ष्टि रजः प्रजानाम् ॥ २६॥
अन्तर्निलीनभ्रमरैः प्रसूनैराभाति यद् बद्धरजोभिरीषत् ।
सत्त्वेन निर्णित्य रजत्तमश्च सम्मूर्च्छितेनेव समन्ततोऽपि ॥ २७ ॥
यत्राभिषिञ्चा ते मधु क्षरन्तो वृक्षा भुवं मूर्तिमिवाष्टमूर्तेः ।
झङ्कुर्वते कर्णरसायनानि सामानि गायन्त इव द्विरेफाः ॥ २८ ॥
वक्राणि यस्मिन् मुनिपादपानामाभान्तिपुष्पाण्यतिनिर्मलानि ।
समाह्रता मुक्ति जुषां प्रदातुं शशाङ्कखण्डा इव शङ्करेण ॥ २९ ॥
सम्पूर्यमाणात् प्रतिपौर्णमासं शाखाग्रसङ्घनतोऽवधूतात् ।
मृगाङ्कबिम्बाद् गलिता इवोर्यो मृगाः शतं यत्र परिभ्रमन्ति ॥ ३० ॥
प्रत्यर्थिनो यत्र महेश्वरस्य तत्तत्क्षणोदन्त विचारणाय ।
चारा नियुक्ता इव मन्मथेन चरन्ति भृङ्गाः सममन्यपुष्टैः ॥ ३१ ॥
प्रागम्वयाथ प्रमथाधिपेना यध्यासिते यत्र कदम्बमूले ।
माकन्दजम्बूवटपादपानां मन्दाक्षमन्दानि कुलान्यभूवन् ॥ ३२ ॥
शाखासु शाखासु फलानि यत्र भान्तीव नाना परमार्थतस्तु |
सर्वागमानां फलभेकमेव सन्दृश्यते तच्च कदम्बमूले ॥ ३३ ॥
तृणीकृते यत्र वसद्भिरार्यैश्चराचरेऽस्मिन् पेशवश्चरन्ति ।
वैकुण्ठवासोऽपितृणीकृतस्तैर्न चेत् कुतोऽसौ हरिणादृतः स्यात् ॥ ३४ ॥
पुष्पाय वृक्षाग्रपदाधिरूढान् पुत्रान् मुनीनामुपलालयन्तः ।
व्याजेन देवा तपसोऽभिसंधिं पृच्छन्ति नित्यं परिशङ्कमानाः ॥ ३५ ॥
रोमाञ्चसान्द्रा इव कुम्मलौधैरुदश्रुपूर्णा इव शीथुवृष्ट्या |
भस्मानुलिप्ता इव पुष्पधूल्या दृष्ट्वा मुनीन् यत्र भवन्ति नीपाः ॥ ३६ ॥
यस्मिन् महेशानकराश्रयेण केनापि कुल्येन कृतावलम्बाः ।
मृगा निरातङ्कलवाश्चरन्ति मृगादनैः प्रत्युत सेव्यमानाः ।। ३७ ॥
व्याहन्यमाना मृगयासु मन् व्याघ्राः शिवत्वं प्रतिपद्य सद्यः ।
१. तृणीकृते ऽवज्ञाते अथ च तृणत्वमापादिते. २. नीपवनातिरिके प्रपञ्चे ये चरन्ति ते पशव
इति तात्पर्यम्. ३. टंण हि हरिणावतं भवितुमर्हति