पृष्ठम्:शिवलीलार्णवः.djvu/१६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५५
एकविंशः सर्गः ।


त्राणे योऽधिकृतः समस्तजगतां तस्याम्बुराशौ सुखं
निद्राणस्य तथाविधेऽपि समये प्रष्टैव नालक्ष्यते ।
'विष्टिं कृर्वति ताम्यति श्रमभराद्वेत्राहतिस्त्वय्यभूत्
कस्या कथयिष्यसीममनयं स्वामिन्ननाथो ह्यसि ॥ ८९ ॥
लीलाधारितसिन्धुतीरसिकताभारान्तरालस्थितो
भूयासं मशकोऽप्यहं पशुपते ! तावच्च नार्हामि किम् ।
यत् कीदृग्विधमैश्वरं शिर इति प्रष्टुं प्रवृत्ते विधा-
वीदृक् ताहा तदित्युपदिशंस्तस्यापि च स्यां गुरुः ॥ ९० ॥
पाण्ड्यो दण्डयितास्तु पाण्ड्यतनया द्रष्ट्री कथं वर्त्तते
कामं सा जननी ममैव किमतो युक्तं तु वाच्यं मया ।
सव्ये स्थापय मूर्ध्नि मृद्भरममुं सव्यं वपुर्दर्शय
प्राप्ते वेत्रलताहते च तदनु द्रक्ष्यामि देव्याः स्थितिम् ॥ ९१ ॥
वोढुं प्रवृत्ते त्वयि वेगवत्याः शीर्षण शम्भो ! सिकतावितानम् ।
भारं द्वयोः पर्यवसन्नमूहे चित्ते यतीनां शिरसि श्रुतीनाम् ।। ९२ ॥
अर्धे पौरुषमर्धमेव भवति स्त्रैणं च यत् तावकं
साम्राज्यं गृहकर्म वा किमपि तन्नायाति निर्व्यूढताम् ।
त्वं राज्ञी मधुरापुरस्य दयितस्तत्रैव ते ताड्यते
त्वं मातः! स्वयमन्नदासि जगतां कान्तस्तु ते भिक्षते ॥ ९३ ॥
आखेटधर्ममनुपालयतानुभूतः
पार्थप्रहार इति यत् तदवैमि युक्तम् ।
आयासवृत्त्यनुगुणां भृतिमप्यविन्द-
न्नङ्गीकरोषि किमपार्थममुं प्रहारम् ॥ ९४ ॥
वेत्राहतिं विभक्तुं विश्वात्मकता प्रदर्शिता भवता ।
करगतकबलग्रासे पुनरभिनीतं शिवाद्वैतम् ॥ १५ ॥
वेत्राहतिमतिघोरां विभज्य ये भुञ्जते जना नियतम् ।
भवतापतापितेष्वपि तेषूपेक्षैव ते कथं लीला ॥ ९६ ॥


१. विष्टिवेंतनकर्म.

THE KUPPUSWAMI SASTRO

RESEARCH INSTITUTE

MADRAS-d