पृष्ठम्:शिवलीलार्णवः.djvu/१५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५०
शिवलीलार्णवे


किं मस्कृतेऽवतरितव्यमशिक्षितं ते
किं वा भुजाभुजि परैः कलहायितव्यम् ।
सङ्कल्पमात्रमपि चेन्न चिकीर्षसि त्वं
शम्भो ! ममैव तु जितं दुरितैर्दुरन्तैः ॥ ३४ ॥
भक्तिर्दृढा यदि ममास्ति भवेत् किमेवं
को वेद तत्त्वमिदमस्ति तु मेऽन्तरङ्गे ।
लोकास्तु भक्त इति मां जगृहुर्यथा ते
त्वां भक्तवश्यमवयन्ति तथा दयेथाः ॥ ३५ ॥
कः स्वापराधिषु पराक्रमते न लोकः
शृङ्गेण हन्ति ननु गारीषै दण्डहस्तम् ।
भक्तापदक्षमतयैव तवेश्वरत्वं
तां नाशय द्रढय वा समयस्तवायम् ॥ ३६॥
यत् प्रालपं चरणयोस्तव यत्तदित्थं
मुग्धो विदग्ध इव मुग्धशशाङ्कमौले! ।
तत् क्षम्यतां मम तु को वचनेऽधिकारः
स्वामी परामृशतु वा स्वमुपेक्षतां वा ॥ ३७ ॥
इति निशम्य स वातपुरीशितुः करुणमालपितं करुणानिधिः ।
तुरगलक्षखुरक्षतरेणुभिः परिपतन् ददृशे विधुशेखरः || ३८ ॥
तुरगसादित्वश्रित भक्तानुकम्पया |
शिवा स्वयं तुरगतां शिश्राय बहुधा तदा ॥ ३९ ॥
कुमुदकज्जलकुङ्कुमदाडिमीकुसुमहेमकुवेलसमत्विषः ।
परुषहेषितभीषितशात्रवा दहशिरे दिशि दिश्यपि सैन्धवाः ॥ ४० ॥
समुत्तुङ्गत्वङ्गत्तरतुरगरिङ्खाशतहत-
क्षमारेणुश्रेणिक्षणचुलुकितैरम्बुनिधिभिः ।
स्थलीभूतैः सद्यः सति धरणिभागे द्विगुणिते
भविष्यन् कैमुत्यादजनि विशदस्तस्य विजयः ॥ ४१ ॥
यदि मरुद् विजितं विजितं मनो यदि मनो विजितं विजितं जगत् ।
जितवतां मरुतं च तदर्वतां किमभिधेयमतस्त्रिजगज्जये ॥ ४२ ॥

१. शिवा जम्बुक: अथ च पार्वती. २. अयं श्लोकः खपुस्तके न दृश्यते,