पृष्ठम्:शिवलीलार्णवः.djvu/१५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४८
शिवलीलार्णवे


आदाय शस्त्राण्यवगाह्य सिन्धुं तपांसि विक्रीय च तत्रयन्ते ।
यत्रान्यतस्तत्र कलौ यदीया यजन्त्यविच्छिन्नमधीयते च ॥ १४ ॥
सान्यत्र सिन्धुर्ननु यात्र कुल्या तेऽन्यत्र धन्या इह ये कदर्याः ।
अभ्यस्तविद्या इव येऽत्र किञ्चिदन्यत्र विद्यागुरवस्त एव ॥ १५ ॥
गच्छन्नहोभिः कतिभिश्चिदस्मिन् स पश्चिमे योजनतः पयोधेः ।
माकन्दरम्भावनसान्द्रमेकं माहेश्वरं धाम समालुलोके ॥ १६ ॥
अध्यासितं पाशुपतैर्महद्भिरालोक्य वल्मीकपतेः पदं तत् ।
अप्राकृतीं भाग्यवशात् ततोऽयमाध्यात्मिकीं तामपि शुद्धिमूहे ॥ १७ ॥
आस्थाय कारुण्यर सैकरूपामाचार्यमूर्त्तिं मधुरैर्वचोभिः |
प्रबोधयन्तं शतशो महर्षीन् प्रत्यक्षमैक्षिष्ट स चन्द्रचूडम् ॥ १८ ॥
अङ्गैः क्षितावष्टभिरानभन्तं तं दूरतो बाष्पतरङ्गिताक्षम् ।
दृष्ट्या दयाशीलतयानुगृह्णन् देवः समीपस्थितिमादिदेश ॥ १९ ॥
उत्प्रेक्षितस्योद्वणशक्तिपातं शुद्धाध्वलिप्सासुभगैर्वचोभिः ।
सम्भावयन् नैष्ठिकदीक्षया तं चन्द्रार्धचूडः स्वयमन्वगृह्णात् ॥ २० ॥
आरुह्य माहेश्वरमाश्रमं सः सञ्छिन्नपाशः सचिवः क्षणेन ।
अश्वाय नीतैर्द्रविणैर्महेशमाराधयन् पार्थिवमप्यरक्षत् ॥ २१ ॥
आकारितो दूतमुखेन राज्ञा कर्गेजपालापकलङ्कितेन ।
अश्वैः सहैवागमनं स्वकीयं शम्भोर्निदेशेन स सन्दिदेश ॥ २२ ॥
अश्वानसङ्ख्यानहमानयेयमासीद राजानमपेतशङ्कः ।
इति स्थिरं व्याहृतमिन्दुमौलेर्विश्वस्य भूयः स पुरीमविक्षत् ॥ २३ ॥
अश्वानमूल्यानमितान् समीपमासादितानप्यरिमर्दनाय ।
निवेदयन् वृत्तमिदं स सर्वे न्यवेदयन्नीपवनेश्वरेऽपि ॥ २४ ॥
पन्थानमालक्ष्य तुरङ्गमाणां पाण्ड्ये परेयुः स्वयमादिनान्तात् ।
क्रुद्ध्यत्युदाकुर्वत राजभृत्या क्रूराशया मन्त्रिणि लब्धरन्ध्राः ॥ २९ ॥
कृताभ्यनुज्ञैः कुपितेन राज्ञा क्रूरैश्चिरद्वेषिभिरस्य भृत्यैः ।
कदर्थ्यमानः करुणं स भूयो विसृज्य धैर्य विललाप धीरः ॥ २६ ॥