पृष्ठम्:शिवलीलार्णवः.djvu/१५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४७
एकविंशः सर्गः ।


अथैकविंशः सर्गः ।

कुलेशमाराधयतो महेशं कुलेशपाण्ड्याभवत् कुमारः।
अन्वयर्थन् स्वामरिमर्दनाख्यां बभार पित्रा विधृतां भुवं यः ॥ १ ॥
आस्थानभूषामणिरस्य राज्ञः सर्वागमज्ञः सचिवः सुमेधाः ।
आसीद् द्विजो बातपुरीशनामा वाचस्पतिर्वासवसंसदीव ॥ २ ॥
स सञ्जिघृक्षुस्तुरगानुदारान् सर्वैर्धनौघैरपि पाण्ड्यदेवः ।
तमादिशद् बातपुरीशमेव चोलेषु गन्तुं तटमम्बुराशेः ॥ ३ ॥
लब्धाभ्यनुज्ञः सचिवः स गच्छन् द्वित्रैर्दिनैः प्रैक्षत चोलदेशम् ।
स्तोतुं प्रसक्ते विषयान्तरेऽपि जागर्त्ति यस्मिन्नुपमानभावः ॥ ४ ॥
कान्तासहस्रोपगतस्य सिन्धोः का वा रतिः प्रावृषि सेवयेति ।
सङ्गच्छते तेन निदाघ एव सह्यात्मजा यत्र हि निस्सपत्नम् ॥ ५ ॥
वर्षास्ववज्ञैव शरद्युपेक्षा द्वेषो हिमे वाथ हिमात्यये वा ।
यत्राप्सु रागः सुरभौ शुचौ च तत्रैव यस्मिन् सरितो वहन्ति ॥ ६ ॥
प्रावृड्डिमर्दो दिशि पश्चिमायामुत्पीडपीडा पुनरुत्तरस्याम् ।
स्वैरोपयोगो यदि सह्यजाया यत्रैव सौभाग्यमितः किमस्य ॥ ७ ॥
प्रत्यग्रपू ( रा ? ) गाभिगतेषु यस्मिन् प्रस्निग्धरम्भावन मेदुरेषु ।
कवेरकन्यातटकाननेषु कामः समुन्मीलति धर्म एव ॥ ८ ॥
हव्याय यत्रापततां सुराणामातिथ्यनिर्वर्त्तनतोऽनुवेलम् ।
गन्धर्वविद्याधरकिन्नराद्या निर्विद्य निन्दन्ति पथि स्थितिं स्वाम् ॥ ९ ॥
अध्येतुमध्यापयितुं च तन्त्राण्याहर्तुमर्थानथ चोपभोक्तुम् ।
स्वर्गापवर्गौ च वशे विधातुं जात्यैव यस्मिन् द्रमिडा निरूढाः ॥ १० ॥
स्वादीयसी यत्र कवेरजैव ततस्तरां केरफलोदकानि ।
ततस्तमां चाथ गिरां विलासाः प्रसन्नगम्भीरपदाः कवीनाम् ॥ ११ ॥
द्रष्टुं न रम्भापनसाम्रकेरच्छायावृते यत्र हि शक्यमर्कम् ।
शक्यं तु सम्भावयितुं सरोजसौरभ्यसम्भारहरैः समीरैः ॥ १२ ॥
ये जातिभेदाः क्रमुकाम्रकेरशालीक्षुरम्भाफणिवल्लरीणाम् ।
व्युत्पित्सवस्तेषु चरन्ति पान्था विश्रम्य विश्रम्य चिराय यस्मिन् ॥ १३ ॥

नाग