पृष्ठम्:शिवलीलार्णवः.djvu/१३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रथमः सर्गः ।


शब्दार्थयोर्दुष्कविवक्रभाजोः किं दुष्कृतं स्यादवधारयन्तु ॥४७॥

श्राम्यन्ति यावत् कवयः परेऽपि श्राम्यन्ति तावच्च ततोऽधिकं च ।
गर्भोद्भवादिः प्रसवावसानः क्लेशो हि दुष्पुत्रमसुवां च तुल्यः ॥ ४८ ॥

दाक्षिण्यहानिर्जगतां विधातुर्देव्या गिरां दुर्मरणस्य योगः |
पापं जनस्येति च सर्वमेतत् समाहृतं दुष्कवितानिदानम् ॥ ४९ ॥

आब्रह्मघातादघशोधनानि स्मरन्ति ये ते परमर्षयोऽपि ।
यावत्तदात्मान्वयिताधियैव न सत्मरुर्दुष्कवितासु शुद्धिम् ॥ ५० ॥

स्वोक्तिं मुषित्वा पुरतः पठन्तं स्वत्यैव पश्यन् कविसाहसाङ्कम् ।
प्राज्ञो जनः किं प्रतिपद्यतां तमाहन्तु वा स्वोदरमाहतां[१] वा ॥ ५१ ॥

निन्दन्तु वाचं मधुरां कवीनां नन्दन्तु च स्वां गिरमेव मूर्खा: ।
नाद्यां स्वरीत्या रसयन्तु जातु नान्त्यां पठन्तु स्वपतोऽपि पार्श्वे ॥ ५२ ॥

हिंसा पशूनां क्रतुमध्यलग्ना स्वर्गे यथास्ते क्ष(य?)णदुःखहेतुः ।
किञ्चिच्छुभं पातकमव्यलग्नं तथा मुदे स्यादपि दुष्कवीनाम् ॥ ५३ ॥

प्राचेतसव्यासमुखाः कवीन्द्राः प्राञ्चोऽपि किं दुष्कविभिर्विरक्तः ।
काव्यानि कर्तुं शतशः क्षमास्ते कथं न चेदासत [२]काकवन्ध्याः ॥ ५४ ॥

स्थूलाभिरभ्युल्लिखितानि धीभिः स्थूलानि मन्ये कुकवेर्वचांसि ।
कथं न चेत् कर्णपुटं प्रवेष्टुमेतानि यत्नादपि नोत्सहन्ते ॥ ५५॥

वाचं हतो यद्यपि ते तथापि न मूकता दुष्कवितैष दोषः ।
आद्या यदेकत्य विवादहेतुः प्राणोपरोधाय परा बहूनाम् ॥ ५६ ॥

वाचं विपञ्चीमिव [३].वादयन्ति कर्णामृतेन ध्वनिना कवीन्द्राः ।
मूर्खाः स्वमेधामुसलप्रहारैर्विनाशयन्त्येव विचेष्टमानाः ॥ ५७ ॥

शक्यं सुखं ग्रन्थयितुं प्रबन्धान् शक्यस्तु न श्रोतृजनानुरोधः ।
श्रान्ते सति क्वापि कवौ यदेष सर्वस्वनाशादिव खेदमेति ॥ ५८ ॥

अचुम्बितोल्लेखपदप्रवृत्तानसम्प्रदायेन कविन् क्षिपन्ति ।

  1. 'स्वाङ्गकर्मकाच्च' इति वचनात् तड्.
  2. एकग्रन्थनिर्माणमात्रचरितार्था इत्यर्थः
  3. 'वर्णयन्ति' इति खपुस्तके पाठ: