पृष्ठम्:शिवलीलार्णवः.djvu/१२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११५
षोडशः सर्गः ।


ततः क्वचित् संवदतोर्द्वयोर्मिथः कथां स शुश्राव कृतान्तदूतयोः ।
निनीपतोर्वैश्यगृहे वरं क्षणात् प्रवृत्तवैवाहिकमङ्गलावधौ ॥ ४४ ।।
शरव्यमुद्दिश्य शकुन्तमेककं पुरा पुलिन्देन चिरार्पितः शरः ।
बटद्रुलग्नः पवनाहतः पतन् यथावधीद् विप्रवधूमतर्कितम् ॥ ४५ ॥
तथाद्य वैवाहिकतूर्यनिस्वनैः परिभ्रमन्त्यात्र गवा निपातितम् ।
वरं समादाय करग्रहावधौ पुनर्निवर्तेवहि तत्क्षणादिति ॥ ४६ ॥
सुविस्मितस्तेन सह द्विजन्मना स्वसंशयच्छेदकरी गिरं तयोः ।
निशम्य संवादकृते नृपः क्षणं प्रतीक्ष्य तस्थौ वरपातनक्षणम् ।। ४७ ।।
तथैव वृत्तेऽत्र कृतान्तचेष्टिते धनैः प्रभूतैः परितोष्य स द्विजम् ।
विसृज्य च व्याधमनुग्रहं विभोरशेषमावेदयति स्म मन्त्रिषु ॥ ४८ ॥
विधुः कलङ्की वियति भ्रमन्नसौ कलङ्कशङ्कापि न शङ्कराश्रिते ।
अतो न ते स्यादपवादभीरिति प्रशंसितः पाण्ड्यनृपः स मन्त्रिभिः ।। ४९ ॥
निवेशितोऽनन्तगुणोऽथ मन्त्रिभिः पदे पितुः शाङ्करमेयुषः पदम् ।
स रत्नकेयूरवदावहद् भुजे चतुस्समुद्रीपरिवेष्टितां भुवम् ॥ ५० ॥
द्विजाधमः कश्चिदवन्तिषु स्थितः स्वमातृसक्तम्तदमर्पिणं गुरुम् ।
निहत्य हृत्वा निखिलं च तद्धनं निशि प्रतस्थे सह मातृपाशया ॥५१॥
तमध्वनि व्याधभटा मदोद्भटाः प्रहृत्य सर्वस्वमथापहृत्य च ।
अपि स्त्रियं तामवरुध्य सुन्दरीमहासिपुस्तं तनुमात्रशेषितम् || १२ ||
कदन्नभिक्षाधिगमाव्यवस्थया कृशो रुजार्तः कृपणो दिगम्बरः ।
परिभ्रमन् दिक्षु कदाचिदानशे स भाग्ययोगेन कदम्बकाननम् ।। ५३ ।।
अयत्नमाच्छादनमन्नमप्यसौ प्रविष्टमात्रो नगरीमविन्दत ।
अनुग्रहान्मीनदृशोऽधुनापि यन्न तत्र कश्चित् क्षुधिता न दुःखितः ॥ ५४ ॥
स सञ्चरञ् जातु किरातदम्पती विलासिनौ विश्वविलक्षपश्रियौ ।
ददर्श दिष्ट्या निशि नर्मतत्परौ महेशयामप्रतिहारसीमनि ॥ ५५ ॥

१. मातृपाशया निन्दितया मात्रा.