पृष्ठम्:शिवलीलार्णवः.djvu/११३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
पञ्चदशः सर्गः ।


चतुरश्चिकुरान् जटापदाच्चतुरः स्वानवचित्य शङ्करः ।
परिपश्यति पाण्ड्यभूपतौ विचकार त्वरितं विहायसि ॥ ३ ॥
अपिबन्नधिगत्य मेघतां सकलं ते सलिलं सरस्वतः |
परिशुष्क इवास्तृतः पट: प्रदरस्थानगतं जलाञ्जलिम् ॥ ४ ॥
अपि वीक्ष्य तदद्भुतं महद् वरुणो व्यरमत् परीक्षणात् ।
विबुधेष्वपि चेदियं दशा मतिभेदो मनुजेषु नाद्भुतः ॥ ५ ॥
प्रहिता वरुणेन तोयदाः कृतवैरप्रतियातनेच्छवः ।
प्रलयागमभैरवै रवैः कबलीचक्रुरिवाखिलं नमः ॥ ६ ॥
सुदृशां कलहस्पृशामपि स्वयमालिङ्गननर्महेतुभिः ।
कटुभिर्ममृजे घनारवैस्तरुणानामपराधभीरुता ॥ ७ ॥
अपराद्धशरं शरव्यतः सकृदाकर्षणसन्नदोर्लतम् ।
मदनस्य चिरोज्झितं धनुः परिचेतव्यमिवाभवत् पुनः ॥ ८ ॥
यदुपैक्षि यदर्घदर्शितं यदपि प्रागथवास्ति विस्मृतम् ।
अनुतप्त इवाधुना व्यधादखिलं कर्म तद्भुतं स्मरः ॥ ९ ॥
बिधिरभ्रजलैः पुरोऽनिलैर्वियता कैतक गर्भवर्त्तिना |
तटिता नवनीपपांसुना व्यसृजद् घर्महतं पुनः स्मरम् ॥ १० ॥
विधुतं पवनेन चातकाः पतितं चञ्चुपुटे कथञ्चन ।
क्षुधिताः क्षुधिते पुरः शिशौ नवमम्भो न ददुर्न वा पपुः ॥ ११ ॥
चलितेषु सितच्छ्देषु येँः सरसि स्थातुमचन्ति षट्पदैः ।
विरताब्जतया न तैः स्थितं विपदन्यव्यसनार्थिनां पुरः ॥ १२ ॥
कमलं न चकास्ति कैतकं कलहंसा नहि सन्ति कोकिनः ।
न शशी ननु चास्ति मन्मथः किमभावादिह किं विहीयते ॥ १३ ॥
कटु भेकगणेन चुक्रुशे कलकेकामुखरेषु केकिषु ।
कवयः कवयन्तु तावता कविपाशः किमुपैति मुक्ताम् ॥ १४
सरसी चिरकालशीलनादजहद्भिर्भ्रमरैरदृश्यत ।
क्षुभितोद्गतगर्भकर्दमच्छुरितेवाम्बुजिननिमज्जनात्॥ १५ ॥
अवधूय दुकूलपल्लवानलकानप्यवमृश्य विश्लथान् ।
तरुणैरिव मेघमारुतैस्तरुणीनां ममृजे रतिश्रमः ।। १६ ।।