पृष्ठम्:शिवलीलार्णवः.djvu/१०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९७
शिवलीलार्णवे


वार्षिकीयमनावृष्टिर्वक्रैः शुक्रादिभिः कृता ।
किं करिष्यति वर्षान्ते किंकरिष्यन्ति ते ग्रहाः ॥ ५ ॥
दण्डश्चण्डायुधाख्यो यो दत्तोऽस्माभिः पुरा तव ।
कनकं तेन हेमाद्रेः क॑णेहत्योपनीयताम् ॥ ६ ॥ J
इति सम्बोधितस्तेन प्रतिबुद्धो महीपतिः ।
प्रयाणं रोचयामास प्रातर्हेमाचलं प्रति ॥ ७ ॥
चण्डायुधं समादाय स गच्छन्निरवर्णयत् ।
भूपद्मकर्णिकाकारं भूपाल: कनकाचलम् ॥ ८ ॥
निकषे व्योम्नि यं घर्षन् वेधा जलदसिक्थके ।
संयोज्यालोकतेऽद्यापि वर्ण सौदामनीच्छलात् ॥ ९ ॥
श्रीकण्ठकार्मुके यत्र शृङ्गलग्ना वियन्नदी ।
वलयीकृत्य विन्यस्ता वासुकिज्येव दृश्यते ।। १० ।।
सर्वरत्नाकर हैमं संरक्षितु महर्निशम् ।
यामिकाविव चन्द्रार्कौ यं न जातु विमुञ्चतः ॥ ११ ॥
प्रस्तरा यत्र रत्नानि मृत्तिका यत्र काञ्चनम् ।
निर्झरो जाह्नवी यत्र लुब्धको यत्र शङ्करः ॥ १२ ॥
यजन्ति च तपस्यन्ति यमुद्दिश्यैव देहिनः ।
यत्परं निगमस्यार्धं योऽपवर्गादनन्तरः ॥ १३ ॥
ये केचिद् द्विपदा ये च षट्पदा ये चतुष्पदाः ।
सर्वेऽप्यष्टापद्‌मयाः सम्बन्धाद्यम्य विश्रुताः ॥ १४ ॥
द्यौर्मूर्धा पृथिवी मध्यं पादः पातालमण्डलम् ।
यस्य गङ्गाधरस्येयं युक्ता त्रैलोक्यरूपता ॥ १५ ॥
द्रवीभवत्सु शृङ्गेषु यत्र दावाग्निसङ्गमात् ।
स्वर्गास्थिरत्ववादानां प्रत्यक्षैव प्रमाणता ॥ १६ ॥
काञ्चने यत्र मृद्भूते कामिन्यस्त्रिदिवौकसाम् ।
कुतूहलिन्यो भूषासु कुलालान् पर्युपासते ॥ १७ ॥

१. कणेहत्य यावत्तर्षनिश्वात्ते. २. सिक्थक मधुच्छिएम्. ३. निगमस्यार्धं क्रर्मकान्डः, ४ गङ्गाधरस्य गङ्गाधारिणः अथ च शिवस्य,