पृष्ठम्:शिवलीलार्णवः.djvu/१०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९४
शिवलीलार्णवे


पुष्टान्यङ्गान्यापुरस्याः कृशत्वं नित्यं कार्श्यं मिर्जहौ मध्यदेशः ।
पर्यायेण ह्रासवृद्ध्योः प्रवृत्तिस्तत्राप्यासीदीदृशः कालभेदः ॥ ४६ ॥
अन्योन्येन स्पर्धमानावुरोजावास्तामस्या यौवनोपक्रमं यौ ।
स्पर्धां मुख्यामद्य तावन्वभूतां सङ्घर्षेणान्योन्यमासादितेन || ४७ ॥
शक्तिः ख्याता यावती या च तस्याः सर्वाप्येषालम्भि गर्भेण नूनम् ।
नो चेदित्थं स्यात् कथङ्कारमस्याः स्नातुं पातुं स्पन्दितुं चाप्यशक्तिः ॥ ४८ ॥
केन्द्रे चन्द्रे देशिके चामराणामृक्षे रौद्रे रौद्रवृत्तिः परेषु ।
प्रादुर्भूतः पाण्ड्यवंशस्य भूत्यै तस्या गर्भात् तारकारिः कुमारः ॥ ४९ ॥
आनेष्यन्ते यानि तेनात्मजेन स्वर्णान्यग्रे मेरुमूलादमीषाम् ।
चक्रे देवः कोशगेहेऽवकाशं भूदेवानां भूरिदानच्छलेन ॥ ५० ॥
राज्ञां पश्यन् राज्यतन्त्रस्थिताना बालो दोषान् बाहुमुख्यप्रयुक्तान् ।
साब्धिद्वीपां पालयिप्यन् धरित्रीं चक्रे देवः षण्मुखोऽप्यैकमुख्यम् ॥ ५१ ॥
उग्रस्यर्क्षे जातमुग्रं प्रकृत्याप्युद्गन्तारं तेजसा च श्रिया च ।
जानन् बालं शासनात् कुम्भयोनेश्चके नाम्नाप्युग्र इत्येव देवः ॥ ५२ ॥
मीमांसाङ्गन्यायधर्मेतिहासैः सार्धं वेदाः स्वस्वशाखासमेताः ।
प्राप्ते काले प्रत्यभुः पाण्ड्यसूनोर्द्वारं कृत्वा देशिकस्योपदेशम् ।। ५३ ।।
दैतेयारिर्येन खड्गे विनीतश्चापे शिष्यो जामदग्न्यो यदीयः ।
साक्षादासीन्मेरुधन्वा स देवः शस्त्रास्त्राणां शासिता तस्य यूनः ॥ ५४ ॥
कन्या ख्याता कान्तिमत्याख्ययासीद् भास्वद्वंश्या सोमचूडस्य राज्ञः ।
पित्रा दत्तां तामुपानीय देवः पाणौ तेन ग्राहयामास यूना ॥ ५५ ॥
शक्तिर्दण्डश्चक्रमित्यायुधानि त्रीणि प्रौढज्वालमालाकुलानि ।
दत्वा तस्मै देवदेवोऽभ्यषिञ्चत् महीभृतं पाण्ड्यराज्ये कुमारम् ॥ ५६ ॥
प्रागासीद्यो देवसेनापतिः स प्रापेदानी पाण्ड्यसेनापतित्वम् ।
दैतेयः प्राक् तारको निर्जितोऽद्य त्वज्ञानातकस्तात एव || ५७ ।।

१- ‘उपज्ञोपक्रमं तदाद्याचिख्यामायाम् (२ ४-२१) इति नपुंसकता । यौवनोपक्रम्यमाणमिति स्पर्धन क्रियाविशेषणम् . २ केन्द्रे लग्नस्थे सतीत्यर्थः ३. वाहुमुख्यप्रयुक्तान् बाहुभिर्मुख्यं यथा भवति तथा प्रयुक्तान् अथ च बहुमुखत्वेन प्रयुक्तान् ४. ऐकमुख्य एकमुखत्वम् .