पृष्ठम्:शब्दापशब्दविवेकः.pdf/९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

९२ शब्दापशन्दविवेके


४४. आदाय मार्गशीर्षाच्च द्वौ द्वौ मासावृतुः स्मृत: (अमरोद्धाटने कात्यवचनम्) ४५. तस्य परमाम्रोडितम् (पा० ८।१।२) । ४६. बाल्योपरि कौमारं तस्योपरि च यौवनमित्यवस्थाक्रमः । ४७. इड् दीर्घश चिण्वदिड् लत्वढत्वे द्वित्वत्रिकं तथा । इत्यष्टानां विकल्पेन चतुर्भिरधिकं शतम् (सि० कौ० भाव-कर्म-प्रक्रियायां दीक्षितः)। ४८. आपरमाणोरा च भूलोकम् (उदयनकृतकिरणावल्याम्) । ४९. नानादेशसमुत्पन्ना ब्राह्मणा: क्षत्रिया विशः । चक्राङ्किता प्रवेष्टव्या यावदागमनान्मम ।। ५०. सत्यन्यस्मिन्यस्य पूर्वो नास्ति स आदिः (पा० १।१।२१ सूत्रे भाष्ये) । ४४ प्रारभ्यशब्दवद् प्रादायशब्दोऽपि प्रभृतिपर्याय इति तद्योगे पञ्चमी साध्वी। ४५ अवयववृत्तिभिर्दिक्शब्दैर्योगे षष्ठी नासाध्वी । तत्रावध्यवधिमद्- भावाभावात् । ४६. बाल्यस्योपरीत्येवं वक्तव्यम् । उक्तो हेतुः । ४७. अधिकयोगे सूत्रकारस्य पञ्चमी सप्तम्यावेवेष्टे इति तृतीया दुर्लभा । यस्मादधिकं यस्य चेश्वरवचनम् (२।३।९) इति सूत्र- कारप्रयोगः पञ्चम्या ज्ञापकः । तदस्मिन्नधिकमिति दशान्ताड्ड (५।२।४५) इति च सप्तम्याः । ४८. आ च भूलोकादिति साधु स्याद् व्यासे । आङ्मर्यादाभिविध्योरिति सूत्रेणाव्ययीभावे तु आभूलोकमिति । वाचि शिथिला नैयायिका ज्योतिषिकाश्च । ४६. यावद्योगे द्वितीया ततोऽन्यत्रापि दृश्यत इति वचनात् । द्वितीयैव तु प्रयोगेषु यत्र तत्र दृश्यते । ५०. यस्य पूर्वं इत्यादिरनवधानकृता कस्यचिदुक्तिः । अपपाठ एषः । भाष्ये तु सत्यन्यस्मिन् यस्मात्पूर्वं नास्तीत्यादिः पाठः स्थितः । तत्र दिक्छब्दयोगे पञ्चमीति नात्र किमपि वक्तव्यमस्ति ।