पृष्ठम्:शब्दापशब्दविवेकः.pdf/९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

९० शब्दापशन्दविवेके-


२५. तस्याधस्ताद्राजमार्गस्योभयतो य आपणास्तेष्वयं श्रेष्ठी स्वामी । २६. अतोऽस्माभिस्तथा स्थेयं यथा द्वात्रिंशतो दन्तानामन्तरा सेयं जिह्वा । २७. शिरीरेखायाः शून्या इमा अक्षरपङ्क्तयः शिरोवेष्टनविरहिताः कुलाङ्गना इव न शोभन्ते । २८. रामस्य वनं प्रति प्रस्थानस्योत्तरं१ विश्वस्तेवाभूदयोध्या । २९. तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः (ईश० उ० ५) । ३०. गुरोः प्रणामादनु स नीचैरासनमध्यास्त । ३१. अध्यापकेन सर्वत्र समं वर्तितव्यम्, नैकेनच्छात्रेण सह पक्षपातो युक्तः। २२ माता सुताभिर्मधुरं व्यवहरति, तथाऽपि तास्तस्यामुद्धतं२ वर्तन्ते । ३३. कार्यार्थमुपेतो दूतो गां३ गतेन मौलिना प्रभुपादपङ्कजयोः प्रणम्य सिंहासनमधोऽतिष्ठत् । २५. राजमार्गमुभयत इति वक्तव्यम् । तेष्वित्यत्र स्वामीश्वराधिपति- दायादेत्यादिना स्वामिशब्दयोगे सप्तमी साध्वी। २६. दन्तानिति द्वितीया साध्वी । उक्तो हेतुः । २७. पूर्वसदृशसमोनार्थत्यादिनां समाससूत्रेण ऊनार्थयोगे तृतीया ज्ञापिता, तेन शिरोरेखयेति वक्तव्यम् । २८. प्रस्थानादुत्तरमित्येव साधु । २६. सर्वस्येति शैषिकी षष्ठी । बहिर्योगे पञ्चमी उपपदविभक्तिरुक्ता, इह तु बाह्यत इति पदं श्रूयते । ३०. प्रणामस्यानु इति वक्तव्यम् । उक्तो हेतुः । ३१. अत्रोत्तरार्द्धे साहचर्यस्यानभिप्रेतत्वाच्छात्रेण सहेत्ययुक्तो न्यासः । 'नकस्मिरछात्रे इति विषयसप्तमी प्रयोक्तव्या । ३२. सुताभिरित्यत्र सहार्थे तृतीया शक्योपपादयितुम् । सप्तमी वाs- श्रेया । सप्तम्येव च श्रेयसी । कार्यविनिमयेन मयि व्यवहरत्यना- त्मज इति मालविकायां कालिदासप्रयोगः । ३३. सिंहासनस्याध इति वक्तव्यम् । अस्तातेरर्थेऽसिप्रत्ययान्तोधः- शब्दः।१. विधयेव २. सदर्पम् । ३. भूमिम् ।