पृष्ठम्:शब्दापशब्दविवेकः.pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उपपदविभक्त्यधिकारो द्वितीयः ।


१. ऊर्णा मेषादिलोम्नि स्यादावर्ते चान्तरा भ्र वोः (अमरकोषे)। २. मणिबन्धादाकनिष्ठं करस्य करभो बहिः (अमरकोषे)। ३. उत्तरं यत्समुद्रस्य हिमाद्रेश्चैव दक्षिणम् । लोकः स भारतं वर्षम् । ४. परितः पतन्ति दुष्कृतां विपदः । ५. नान्यत्ते क्षमं मन्येन्तरेण प्रसादनाद् गुरोः । ६. इदं च मां भाति न१ ह्युपधिसमाश्रयेणात्यन्ताय प्रैधते नरः । ७. न ऋते पुरुषकारं सिध्यन्ति मनोरथाः । ८. यदत्र मामभिस्यात्२ तन्मे देहि । नाहं ततोऽधिकं मार्गाभि:। १. अन्तरान्तरेण युक्ते इति भ्रुवाविति द्वितीया युक्ता । भ्र वो- रित्यपपाठः । २. बहिर्योगेऽपपरिबहिरञ्चवः पञ्चम्या इति सूत्रज्ञापिता पञ्चमी प्रायेण दृश्यते । ज्ञापकसिद्धं न सर्वत्रेति क्वचिन्नेति करस्येति षष्ठी समाधेया। ३. समुद्रादिति दिक्छन्नयोगलक्षणा पञ्चमी प्रयोक्तव्या । उत्तरं दक्षिणं इत्यत्र नपुंसकत्वमपि दुःखाकरम् । एवं तर्हि पाठ: परि- वर्तनीयः--उत्तरो यस्समुद्राच्च हिमाद्रेश्चैव दक्षिण इत्यादि । ४. अभितः परित इत्यादिवचनेन परितोयोगे द्वितीयैव साध्वीति दुष्कृत इति वाच्यम् । ५. प्रसादनमिति वक्तव्यम् । अन्तरेणेत्यस्य स्थानेऽन्यत्रेति वा प्रयो- क्तव्यम्। ६. भातिरकर्मक इति ममेति वक्तव्यम् । ७. अत्र द्वितीयाऽपाणिनीया। कातन्त्रकारस्तु ऋतेयोगे द्वितीये- त्यसुसूत्रत् इति तन्मतेन साधु । ८. अभिरभागे इति भागेर्थेऽवस्थितोपसर्गसंज्ञा । तेन कर्म प्रवचनीय- त्वाभावात्तन्निमित्ता' द्वितीया नोपपद्यते । उपसर्गनिमित्तं षत्वं चोपपद्यते । तेन ममाभिष्यादिति वक्तव्यम् । १. उपधि: कपटम् । २. अभिरत्र भागे वर्तते ।