पृष्ठम्:शब्दापशब्दविवेकः.pdf/८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७६ शब्दापशब्दविवेके


२४८. पालाने गृह्यते हस्ती वाजी वल्गासु गृह्यते (मृच्छ० १।५०) । २४९. दद्यात्कृष्णाजिनं पृष्ठे गां पुच्छे करिणं करे । केसरेषु तथैवाश्वं दासीं शिरसि दापयेत् ॥ २५०. समवायान्समवैति (पा० ४।४।४३) । २५१. द्रव्ये गुणा: समवयन्ति । २५२. न प्रमत्ताय भीताय विरथाय प्रयाचते । व्यसने वर्तमानाय प्रहरन्ति मनस्विनः ।। २५३. वृत्तिं न दद्यात्तं प्रेत्य स्वमांसं खादयन्ति हि (भा० पु. १०।४५।६)। २५४. भोजितं परमान्नेन संविष्टं कशिपौ सुखम् (भा० पु. १०।४६।१५) । २५५. कादम्बरी रसज्ञानामाहारोऽपि न रोचते । २४८. आलाने वल्गासु चेत्युभयत्र औपश्लेषिकेऽधिकरणे सप्तमी व्यव- हारानुगता । गृहीत इव केशेषु मृत्युना धर्ममाचरेदित्यत्र यथा । अनुगृह्णाति चात्राधिकरणविवक्षां भगवान्सूत्रकारो यदाह तत्र तेनेदमिति सरूपे (२।२।२६) । २४९. पृष्ठे इत्यादिषु पूर्वोक्तानुसारेणैवाधिकरण विवक्षा। २५०. समवैति आगत्य तदेकदेशी भवतीत्यर्थः, तेनाधिकरणविवक्षा युक्ता । अत्राह पदमञ्जरीकारः-गुरणभूतसमागमापेक्षया सम- वायानिति द्वितीयानिर्देशः। लोके तु प्रायेण सप्तमी प्रयुज्यते द्रव्ये गुणाः समवयन्तीति । २५१. इदं साधु । उक्तो हेतुः । २५२. प्रहरतिरत्र प्रासने उद्यमनेऽवगोरणे वा वर्तते । यथा इन्द्रो वृत्राय वज्रं प्राहरद् (तां० ब्रा० १।४।५) इत्यत्र । तेन प्रमत्ताय इत्या- दिषु क्रियार्थोपपदस्य च कर्मणि स्थानिन (२।३।१४) इति शास्त्रेण चतुर्थी साध्वी। प्रमत्तादिकं हन्तं न प्रहरन्ति शस्त्रं नोद्यच्छन्तीत्यर्थः । अस्त्रं वा न प्रास्यन्ति । २५३. आदिखाद्योर्नेति अणौ कर्तुः कर्मत्वनिषेधात् तेन स्वमांसं खाद- यन्तीति वक्तव्यं कारकदुष्टिप्रहाणये । २५४. भोजयतिरत्र भोजनाद्वारके तर्पणे वर्तते । यथाऽऽशित इति तृप्ति गतो गमितो वोच्यते । तस्मात्परमान्नेनेति करणे तृतीया ऽनवद्या। २५५. कादम्बरीरसज्ञेभ्य इति रुच्यर्थानां प्रीयमारण इति सम्प्रदाने चतुर्थी साध्वी।