पृष्ठम्:शब्दापशब्दविवेकः.pdf/८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७४ शब्दापशब्दविवेके


२३१. परीक्षोपयोगिषु लेखेषूपेक्ष्य न शक्यमस्याः पत्रिकायाः सर्वप्रियत्वं सम्पादयितुम् । २३२. बर्तमानायां बहुदैवतार्चायामुपहसन्ति केचित् । अपरे नात्रोपहास्यं किंचित्पश्यन्ति । २३३. सनातनधर्माणः कथं नामान्त्यजान् मन्दिरप्रवेशाय निषेधन्तु । २३४. तेजस्विने ब्रह्मचारिणे वरायाग्निशब्दप्रयोगो युज्यत एव । २३५. सर्वमहान्१ विष्णुः स्वं यशो देवर्षिणा नारदेन गापयामास । २३६. जयोदाहरणं२ बाह्वोर्गापयामास किन्नरान् । (रघौ० ४।७८) । २३७. सुहृदो भोजनाय निमन्त्रयते तदर्थं च महतः संभारान्कुरुते । २३८. माठरकौण्डिन्यौ भोजनमेषां ब्राह्मणानां परिवेविषाताम् । २३१. परीक्षोपयोगिनो लेखानिति साधु । उपेक्षतेः सकर्मकत्वात् । २३२. दैवतार्चामिति कर्मणि द्वितीया प्रयोज्या । हसतेः सकर्मकत्वात् । तथा च मेघदूते कविकुलपतेः प्रयोग:- गौरीवक्त्रभ्र कुटिरचनां या विहस्येव फेनैः। २३३. मन्दिरप्रवेशात् इति वारणार्थानामिति पञ्चमी युक्ता। २३४. वरे (सविशेषणे) ऽधिकरणे सप्तम्येव युक्ता, तादर्थ्याभावा- च्चतुर्थी तु न । २३५. अत्र गायतिः शब्दकर्मा न, शब्दक्रियोस्तीति देवर्षिणेति तृतीया निर्दुष्टा । २३६: अत्र जयोदाहरणं जयप्रख्यापकः प्रबन्धविशेष इति गायतिः शब्दकर्मेति गत्यादिसूत्रेणाणौ कर्तुर्णौ कर्मत्वे किन्नरानिति द्वितीया सूपपन्ना। २३७. भोजनेनेति हेतौ तृतीया प्रयोक्तव्या। तथा च व्यवहारः ।३ २३८. विष्लृ व्याप्ताविति धातुः परिपूर्वो भोजनायां वर्तते स्वार्थ- पुरस्कारेण, न केवलः । भोजनेन कश्चिद्भोज्य: परिविष्यते न तु तस्य भोजनं परिविष्यते । प्रकृते प्रयोगो धात्वर्थाज्ञानमूलकः । तेन ब्राह्मणान् भोजनेन परिवेविषातामिति वक्तव्यम् ।१. सर्वेभ्यो महत्तर इति सर्वमहान् । गुणात्तरेण तरलोपश्चेति समासः । २. जयप्रख्यापकं प्रबन्धविशेषम् । ३. विस्तरस्तु वाग्व्यवहारादर्शे द्रष्टव्यः । ४.. अत्रार्थे शिष्टप्रयोगा वाग्ल्यवहारादर्शे द्रष्टव्याः ।