पृष्ठम्:शब्दापशब्दविवेकः.pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कारकाविभक्त्यधिकारः ७३


२२३. विरतिशून्यपुंसां पीतवेषान्न लाभः । २२४. हिन्दीति भाषा संस्कृताद् विकृतेत्यभ्युपगमः । २२५. सकृत्पतिता न शेकुरात्मानमवनत्या अवटाद्१ उद्धर्तुम् । २२६. रजकाय वस्त्राणि ददातीमानि निर्णिज्य२ रज्यन्तामिति३ । २२७. खण्डिकोपाध्यायः शिष्याय चपेटां ददाति पदानि मिथ्या कारय- माणाय४ । २२८. पुत्त्रात्प्रमोदो जायते । २२९. अहिंसा परमो धर्म इति शास्त्रडिण्डिमेन वर्तमानहिन्दूनां हृद- येभ्यो युयुत्सागुण एव विनाशितः । २३०. रत्यादिः स्थायिभावो विभावादिभिर्व्यक्तो दध्यादिन्यायेन रूपा- न्तरं परिणतो रसो भवति । २२३. पीतवेषेरणेति तृतीया स्यात्, सिध्यतीति क्रियापदमत्र गम्यते । विभाषा गुणेऽस्त्रियामित्यत्र विभाषेति योगविभागाद्वा हेतौ पञ्चमी समाधया। २२४. संस्कृतस्येति षष्ठी साध्वी शैषिकी। संस्कृतस्य विकृतं रूपम्, संस्कृतस्य विकार इति वा वक्तव्यम् । २२५. अवनत्या इति यदि षष्ठी तदा दोषः, न ह्यवटो नामावनतेर्भिन्नः कश्चिदर्थोऽस्ति । यदि च पञ्चमी तदाऽदोषः। अवनत्यवटयोः सामानाधिकरण्यं ह्यभीष्यते । अवनतिरूपादबटादित्यर्थः । २२६. रजकायेति भाष्यकारमतेन साधु । स हि भगवान्ददातिकर्मणा- ऽभिसम्बध्यमानमात्रस्य सम्प्रदानतामिच्छति । न तु स्वस्वत्व- निवृत्तिपूर्वकं परस्वत्वापादनमेवेह दानं विवक्षितम् इति मनुते । २२७. इदमनवद्यम् । उक्तो हेतुः । २२८. जनिकर्तुः प्रकृतिरिति सूत्रे प्रकृतिशब्देन कारणमात्रस्य ग्रहणं न तुपादानकारणस्यैवेति न्यासकारमतम् । तन्मतेन पुत्त्रादिति पञ्चमी साध्वी। २२६. हृदयेष्विति सप्तम्येव साध्वी, अवधिभावानुपपत्तेः । विनाशितो निःसारित इत्यर्थे तु यथास्थितं पञ्चम्यपि स्थाने २३०. रूपान्तरेणेति साधु । उक्तो हेतुः । रूपान्तरं गत इति वा वक्त- व्यम्।१. गर्तात् । २. संशोध्य । ३. वर्ण्यन्ताम् । ४. असकृद् अन्यथोच्चारयते ।