पृष्ठम्:शब्दापशब्दविवेकः.pdf/७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७२ पान्दापशब्दविवेके


२१४. ततः स राजा कांचिद् वृद्धां धात्रीवेषे शत्रो राजधानीं प्रजि- धाय१ । २१५. इमे शिशवः सद्यो निद्रायाः प्रबुद्धाः प्रमार्जन्त्यक्षीणि । २१६. परार्थघटकः श्रेष्ठी दुर्गतोद्धारे बहुधनं व्ययं करोति । २१७. न जाने मया किं करिष्यति नृशंसो दुरात्मा । २१८. तदा शासिता निद्रयेवाजागः,२ भयं चोपस्थितमदर्शत् । २१९. बिल्हणः किल काश्मीरे प्रपलाय्य कर्णाटेषु शरणं प्रपेदे । २२०. राष्ट्ररक्षाप्रयुक्ता राष्ट्रिया लघुवेतन एव सेनास्वङ्ग-भावम- भजन् । २२१. धिक् तं हताशं यस्मान्न पिता प्रसीदति न च गुरुः । २२२. क्षीरौदनं गन्धयुतं विधाय समादयत् किञ्चित् तत्तनूजम् । २१४. धात्रीवेषेणेति प्रकृत्यादित्वाद् इत्थम्भूतलक्षणे वा तृतीयया भवितव्यम् । २१५. निद्राया इत्यत्र पञ्चमी दुरुपपादा । ल्यब्लोपे कर्मणीति चेन्न । अर्थासंगते: । निद्रां परित्यज्य प्रबुद्धा इति नार्थवद्वचः । निद्रा- परित्यागस्य प्रबोधस्य चाविशेषात् । तेन निद्राणप्रबुद्धा: सुप्त- प्रबुद्धाः शयनोत्थिता इति वा भङ्ग्यन्तरेण वक्तव्यम् । २१६. बहुधनस्य व्ययं करोतीति वा बहुधनं व्यययतीति वा साधु । व्यय वित्तसमुत्सर्गे इति चुरादिषु पठ्यते । २१७. मयेत्यस्थाने । करणतृतीयाविवक्षाविरोधात् । कि मां करिष्य- तीत्येव शिष्टैरादृत: प्रकारः । तथा च भारते प्रयोगः--क्रुद्धः किं मां करिष्यति (वन० २०६।२४)। क्वचित्षष्ठ्यपि। तेन किं ममेत्याद्यप्यदुष्टम् । २१८. निद्रयेति तृतीया दुर्लभा । उन्निद्र (विनिद्रत) इवाभूत्, अजागरी- दिवेति वक्तव्यम् । २१९. कर्णाटानित्येव साधु । यस्मात्कर्णटास्तस्य शरणम् । २२०. लघुवेतनेनैवेति वक्तव्यम् । २२१. यस्मिन्निति वैषयिकी सप्तमी युज्यते । २२२. प्रादिखाद्योर्नेति निषेधात्तनूजेनेति वक्तव्यम् ।१. प्रहितवान् । २. जागृ निद्राक्षये इत्यस्माल्लङ ।