पृष्ठम्:शब्दापशब्दविवेकः.pdf/७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कारकविभक्त्याधिकारः ७१


२०६. प्रणम्य शितिकण्ठाय विबुधास्तदनन्तरम् । चरणौ रञ्जयन्त्व- स्याश्चूडामणिमरीचिभिः (कुमारे ६।८१) ।। २०७. मुनित्रयं नमस्कृत्य गुरून् ध्यात्वाथ भक्तितः । शब्दापशब्दयोरेष विवेकः प्रवितन्यते ।। २०८. न पठेद्यावनीं भाषां प्राणै: कण्ठगतैरपि । २०९. धन्यास्ते ये मनसा वाचा कर्मणा च हिंसावृत्तेर्विवर्जिताः । २१०. मुच्यते सर्वपापेभ्यो विष्णुलोकं च गच्छति । २११. सर्वैः पापैः प्रमुच्यते। २१२. पुरा प्रजाः प्रजेशानन्वरज्यन्१ विरलमेव च तानद्रुहन् । २१३. इतः कान्यकुब्जो नाम विशालो जनपदः, यत्राङ्गपालो नामावनि- पतिरीष्टे स्म । २०६. शितिकण्ठायेत्यत्र क्रियाग्रहणामपि कर्तत्यमिति चतुर्थी सूपपन्ना । क्रियार्थोपपदस्येति वा चतुर्थी समर्थनीया । अर्थस्तु हृदयंगमो न भवति । २०७. उपपदविभक्तेः कारकविभक्तिर्बलीयसीति कारकविभक्तिर्द्विती- येति मुनित्रयमिति साधु । २०८. इत्थम्भूतलक्षणे तृतीयेति प्राणैरित्यादि साधु । प्राणः कण्ठगतै- रुपणक्षित इत्यर्थः। २०९. हिंसावृत्त्येति तृतीयैवानुक्ते कर्तरि साध्वी । त्यक्ता हीना इत्यर्थः।। २१०. मुच्यत इति कर्म कर्तरि लट् । मुक्तो भवतीत्यर्थः । अवधिभा- काङ्क्षायां सर्वपापेभ्य इति पञ्चमी। २११. मुच्यत इति शुद्धे कर्म णि लटि रूपम् । तेन पापैरित्यतानुक्ते कर्तरि तृतीया साधुः । २१२. अनोर्लक्षणेत्थम्भूतेति (१।४।९०) सूत्रेण कम प्रवचनीयत्वे तद्योगे प्रजेशानिति साधु । तेभ्योऽद्रुहन्निति च वक्तव्यम् । २१३. यमीष्टे यस्य वेति वक्तव्यम् ! ईशेः सकर्मकत्वात् । पक्षेऽधीगर्थ- दयेशां कर्मणीति शेषत्वविवक्षायां षष्ठी।१. कुषिरञ्जोः प्राचां श्यन्यरस्मैपदं चेति कर्मकर्तरि परस्मैपदम् ।