पृष्ठम्:शब्दापशब्दविवेकः.pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७० शब्दापशब्दविवेके


१९७. एतमातं ङितं विद्याद्वाक्यस्मरणयोरङित् । १९८. विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसाम्प्रतम् (कु०)। १९९. धातुप्रकरणाद्धातुः कस्य चासञ्जनादपि । आह चायमिमं दीघ मन्ये धातुर्विभाषितः ( पा० ३।१।२७ सूत्र श्लोकवार्तिकम्) ।। २००. पक्वौदनो भुज्यते । २०१. वक्ष्यति कर्मणि द्वितीया (काशिकायां वृत्तौ)। २०२. एतद् देशजा दासवदनुकुर्वन्त्याङ्गलानाम् । २०३. वदन्त्यपर्णामिति तां पुराविदः (कुमारे ५।२८) । २०४. रावणस्येह रोक्ष्यन्ति१ कपयो भीमविक्रमाः (भट्टौ ८।१२०) । २०५. अपि सिञ्चे: कृशानौ त्वं दर्पं मय्यपि योऽभिकः (भट्टौ ८।९२ । १९७. विद्यादित्यस्य कर्मत्वे त्वङितमिति साधु स्यात् । भवतीत्यध्याहा- र्यम्, प्रातमिति प्रथमया विपरिणमनीयम् इति वा । १९८. असाम्प्रतमिति निपातेनाभिहितत्वाद् विषवृक्षे कर्मणि कर्म- विभक्तिर्न । १९९. मन्य इत्यस्य धातुर्विभाषित इति वाक्यार्थः कर्म । न तु धातुः । द्वितीया च ङ्याप्प्रातिपदिकाद्विधीयते इति तदप्राप्ति: स्फुटा। २००. भुज्यते इति प्रधानक्रिययोक्तत्वाद् ओदने द्वितीया न । २०१. कर्मणि द्वितीयेति सूत्रम् । तस्येदमनुकरणं वृत्तौ। अनुकार्यानु- करणयोरभेदविवक्षायामर्थवत्त्वाभावात्प्रातिपदिकत्वासत्त्वाद् द्वितीयाशब्दादनुक्ते कर्मणि द्वितीया न । २०२. कर्मणः शेषत्वविवक्षायां षष्ठी स्थाने । २०३. पुराविद इत्यस्मादनन्तरमितिशब्दो द्रष्टव्य इति दुर्घटवृत्तिः । २०४. रावणं रोक्ष्यन्तीति वाच्यम् । भीमविक्रमाः कपयो रुजः कर्तार इति भाववचनत्वाभावाद्रावणस्येत्यत्र षष्ठी दुर्लभा । २०५. अनुकाभिकाभीकः कमितेति (५।२।७४) कर्तरि कन्प्रत्ययान्ता निपात्यन्ते । कना तद्धितेन कर्मणोऽनुक्तत्वात्तत्र द्वितीयैव साध्वी। तथा च पदमञ्जरीकार उदाहरति-अनुको भार्याम् । अभिको दासीमिति ।१. रुजो भङ्गे इत्यस्माल्लुटि ।