पृष्ठम्:शब्दापशब्दविवेकः.pdf/७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६६ शब्दापशब्दविवेके


१६९. विदेशात् परावृत्तं भ्रातर प्रति तत्तद्विषयकान्कांश्चित्प्रश्नान- कार्षम् । १७०. वसुमित्रो मत्तः काशिकाविवरणं न्यासमग्रहीत्, तत्परिवर्ते च शब्दकौस्तुभं प्रादात् । १७१. न जाने जीवननौका केन घट्टेन सह प्रह्रियेत । १७२. ममैव हृदयं तावत्स्वार्थपरतायै प्रमोदासक्त्ये च मां धिग- कार्षीत् । १७३. इमे सुधियः पद्यगुम्फने न तथाऽभ्यस्ता यथा गद्यनिबन्धने । १७४. करुणानिधे प्रभो ! अहं हि ते शरणमागतोऽस्मि । किमिति नाभ्युपपद्यसे१ माम् ? १७५. मासस्यावकाशमादाय स गृहं गतो बन्धून्द्रक्ष्यामि तैः संवत्स्यामि चेति । । १६९. म्राता प्रश्नविषयो न । प्रतिशब्दप्रयोगे तु तथा (विषय इति) नियतं प्रतीयते । इष्यते च सामीपिकमधिकरणम् । तेन भ्रातरि प्रश्नानिति साध । अस्ति भवत्सु मे प्रश्न इत्यस्य भवतः पृच्छामी- त्यर्थात् । तवैव पितरि प्रश्न इत्युपनिषत्सु बहुलं प्रयोगदर्शनाच्च। १७०. तत्परिवर्ते इत्यपनीय तस्मात् प्रति इति प्रयोज्यम् । प्रतिशब्दः कर्मप्रवचनीय: प्रतिदानमाह । तद्योगे च प्रतिनिधिप्रतिदाने च यस्मादिति सूत्रेण पञ्चमी । १७१. प्रह्रियेत प्रहृता भवेदिति कर्मकर्तरि प्रयोगे सहशब्दयोगे तृतीया साध्वी । शुद्धे कर्मणि तु सहशब्देन नार्थः । अनुक्त कर्तरि तृती- ययाऽभीष्टार्थावगतेः। १७२. हेतौ तृतीयापञ्चम्यौ साधू स्यातामिति स्वार्थपरतया स्वार्थपर- ताया वेत्यादि वक्तव्यम् । प्रकृते तादर्थ्यं नास्तीति चतुर्थी दुर्लभा। १७३. अभ्यस्ता इत्यत्र कर्तरि क्तो दुर्लभः । शिष्टानुग्रहाभावात् । सकर्म- कश्चाभिपूर्वोऽसिः । तेन पद्यगुम्फनमभ्यस्तवन्त इत्यादि वक्तव्यम् । १७४. त्वां शरणमित्येव । शरणं रक्षितारमाह न तु रक्षाम् । बाढं शरणे साधुः शरण्य इत्यत्र शरणं रक्षणमाह । गत्यर्थकधातूनां प्रयोगे शरणशब्दस्त्रातारमेवाह न त्राणम् । १७५. मासमवकाशमित्येव । अत्यन्तसंयोगे द्वितीया।१. अनुगृह्णासि ।