पृष्ठम्:शब्दापशब्दविवेकः.pdf/७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६४ शब्दापशब्दविवेके


१५१. शिवादयः शब्दाः शवादिषु परिवर्त्य लिख्यन्ते कैश्चिदानु- पूर्व्यामनाद्तै१ र्लिपिकरैः। १५२. सायन्तनं सवनकर्म सम्प्रवर्तयिष्याम इति सलिलेऽवगाहन्ते मुनयः । १५३. गुरुजनमनुसरन्तश्शिष्या अवतीर्णा निम्नगायामभिषेकाय । १५४. विद्यायाः सहचारी विनयो यवनेभ्यो नतरां संभाव्यते । १५५. भीतो बाल आगन्तुकं क्व मेऽम्बेति क्षीणतरे स्वरे पप्रच्छ । १५६. भद्र ! कां कलां वेत्थ, किं वा शिल्पम्, का च ते भृतिर्जिघृक्षिता। १५७. केचित्प्रजासु प्रकोपमिच्छवो वर्तमानावस्थितेरसन्तुष्टा विधि- त्सन्ति तम् । १५८. इहाऽपां पूर्णानि पात्राणि यत्र तत्र निहितानि वह्न्युत्पातशमनाय । १५६. कृतज्ञो हि स्वस्योपकारिणं स्निह्यति, प्रत्युपचिकीर्षति च । - १५१. शवादिभिः शवादिरूपेण वेति साधु । प्रकृत्यादित्वात्तृतीया । १५२. गाहू अवलोडने इति सकर्मको धातुः । तथा च कवीनां प्रयोगाः प्रथन्ते:-सलिलमवगाढो मुनिजन इति स्वप्नवासवदत्तायाम् । पूर्वापरौ तोयनिधी बगाह्य स्थितः पृथिव्या इव मानदण्ड इति कुमारे । तेन सलिलमित्येव साधु । १५३. तरते: सकर्मकत्वाद् अवतीर्णा निम्नगामित्येव साधु । १५४. यवनेष्विति साधु । यवना हि संभावनाया आधारभूता विषयः । १५५. क्षीणतरेण स्वरेणेति वक्तव्यम् । स्वरः शब्दः । स च प्रश्नस्य (जिज्ञासायाः) करणमिति करणे तृतीया साध्वी स्यात् । १५६. त्वयेत्यनुक्ते कर्तरि तृतीयया भाव्यम्, क्तयोगे षष्ठीनिषेधात् । १५७. वर्तमानावस्थितिर्ह्यसन्तोषस्य विषय इति तत्र सप्तमी युक्ता। १५८. अपामिति षष्ठी व्यवहारानुगता । तथा च काशिकायां प्रयोग:-- ओदनस्य पूर्णाश्छात्रा विकुर्वत इति । उदाहरणान्तराणि वाग्व्य- वहारादर्शे द्रष्टव्यानि । १५६. स्निह्यतिरकर्मकः, तत्प्रयोगे उपकारिणि इति सप्तमी युक्ता । प्रत्युपचिकीर्षति च तमिति वक्तव्यम्।१. कर्तरि क्तः । अकृतादरः ।