पृष्ठम्:शब्दापशब्दविवेकः.pdf/६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कारकविभक्त्यधिकार: ५९


१११. नाटिका हि प्रायेण चतुर्ष्वङ्केषु पूर्यते । ११२. वेदादिषु ग्रन्थेषु विद्विषन्तोऽनार्य्यास्तेष्वनार्यमाचरन् तत्कृतं लोकस्य ज्ञानविपरिलोपं च नापश्यन् । ११३. अनक्षरप्रायेभ्यो भिक्षुकेभ्यो विद्योपादित्सा गगनकुसुमेभ्यः सौरभ्यजिघ्रासेव। ११४. अनुच्छिति१ धर्माऽयमात्मेति न भरतवर्षीयेभ्यो बोधनीयं भवति । ११५. इदानीं सर्वनाशे स्वल्प एव समयोऽवशिष्यते । अद्यापि न जाग्रति लोका इति चित्रम् । ११६. विबुधभारत्याः प्रणयिन इह मनागवदधताम् ११७. संस्कृतज्ञा लोकव्यवहारेण नितरामनभिज्ञा इति दूषणं न तु भूषणम् । ११८. अपरिचिता एव लोकवृत्तान्तेभ्यो भवन्ति कुमारा यावद् वृद्धान्नो- पासते । १११. चतुर्भिरङ्कैरित्यनुक्ते कर्तरि तृतीया तु न्याय्या । यथा जलबिन्दु- निपातेन क्रमशः पूर्यते घट इत्यत्र । न ह्यङ्का प्रधिकरणं येन सप्तमी सुप्रयोगा स्यात् ११२. वेदादीन् ग्रन्थान् इति द्वितीया साध्वी । द्विषिः सकर्मकः । ११३. अनक्षरप्रायाणां भिक्षुकारणां विद्याया उपादित्सेति वक्तव्यम् । कर्मणि चेति कर्मणि षष्ठीसमासनिषेधाद् विद्योपादित्सेति न युक्तम् । अकाराकारयोः स्त्रीप्रत्यययोः प्रयोगे नेति उभयप्राप्तौ कर्मणीति नियमो न । तेन भिक्षुकाणामिति कर्तरि षष्ठी निर- वद्या । गगनकुसुमेष्विति च वक्तव्यम् । ११४. भरतवर्षीया बोधनीया भवन्तीत्ययमेव न्यासो निर्दुष्ट: । भरत- वर्षीया इति प्रयोज्यं कर्म । वाक्यार्थश्च प्राकृतं कर्म । ११५. सर्वनाशस्येति शेषे षष्ठी प्रयोज्या । सप्तम्या नार्थः । ११६. भारत्यां प्रणयिन इति तु साधीयः । षष्ठ्यपि न वार्यते। ११७. लोकव्यवहारस्येति कृद्योगलक्षणा षष्ठीष्यते । ११८. परिचितशब्दे क्तः कर्मणीति विस्मरति प्रयोक्ता । तथा सति कुमारा अपरिचिता अविदिता: सन्तीत्यनिष्टार्थोदयो दुर्निवारः । तेन अपरिचितवन्तो लोकवृत्तान्तान् इति शोभनं वचः स्यात् । १. उच्छित्तिर्नाशः । तदभावोनुच्छित्तिः । सा धर्मः स्वभावोऽस्येति विग्रहः ।