पृष्ठम्:शब्दापशब्दविवेकः.pdf/६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कारकविभक्त्यधिकारः ५७


९५. दण्डस्य हि भयात्सर्वं जगद्भोगाय कल्पते (मनु०) । ९६. आध्यादीनां विहर्तारं धनिने दापयेद् धनम् (याज्ञ० २।२६) । ९७. किमिति वृथा प्रकुप्यसि मयि ? नाहं ते किमप्यपाकरवम् । ९८. इदानीमहमीर्ष्यामि स्त्रीणां जनक नो पुरा (बौ.ध.सू. २।२।३४)। ९९. न केनचिद् द्वेष्टि न स्निह्यति कस्यचित् । १००. यदि वयमेवात्र न प्रणिदध्मस्तदा१ कोऽन्यः प्रणिधास्यति । १०१. विदेशाधिपतयो भारतं युद्धभयं दर्शयन्ति । मिथ्याविभीषिकेय- मिति च स्वयं विजानन्ति । १०२. दिष्ट्या मासत्रयात्प्रवृत्तस्य विवादस्याद्य निर्णयो जातः । ९५. भीत्रार्थानां धातूनां प्रयोगे भयहेतोरपादानसंज्ञा विहिता। तेनात्र तदभावात्षष्ठयां न दोषः । पञ्चमी भयेनेति समास- विधानाल्लिङ्गात्तु भयशब्दप्रयोगेऽप्यपादानता सूत्रकारस्येष्टेति ज्ञायते । तदत्र विद्वांसो निर्णयं ब्रुवन्तु । अपि नाम ज्ञापकसिद्धं न सर्वत्रेति समाधिर्युक्तः स्यात् । ९६. प्रकुप्यसिप्रयोगे चतुर्थी पाणिनीयानां नेष्टा । कोपक्रोधयोर्भेदात् । न ह्यकुपितः क्रुध्यतीति ब्रुवता भाष्यकारेण तद्भेदस्योक्तत्वात् । तेनाधिकरणविवक्षायां मयि इति साधु । शेषे षष्ठी वा प्रयोक्तव्या। ९८. स्त्रीणामिति द्वितीयार्थे षष्ठी सूत्रकारप्रयोगात् । ईर्ष्यामि सहे इत्यर्थाद् यं प्रति कोप इत्यस्य चाभावाद् भार्यामीर्ष्यतीति वद् द्वितीयैव साध्वी। ९९. न किञ्चिद्वेष्टि न स्निह्यति कस्मिंश्चिंदिति शोभनो न्यासः । द्विषि: सकर्मकः स्निहिश्चाकर्मकः । कस्यचिदिति सम्बन्धषष्ठ्या- मपि न दोषः । सप्तमी तु श्रेयसी । १००. प्रणदधातिर्नित्यं सकर्मक इति मन इत्याद्यध्याहार्यम् । कामं प्रणिधानं केवलमपि मनःप्रणिधानमाह । १०१. दृशेश्चेति वार्तिकेनाणौ कर्तुः कर्मत्वे भारतमिति द्वितीयान्तं साधु । १०२. अत्यन्तसंयोगे द्वितीयैव साध्वीति मासत्रयमित्येव साधु ।१. चिन्तयामः।