पृष्ठम्:शब्दापशब्दविवेकः.pdf/५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कारकविभक्त्यधिकार: ५१


४७. स भगवान् भूमिं सर्वतः स्पृत्वा१ सर्वप्रदेशेष्वधिष्ठित इति पुरुष इत्युच्यते। ४८. उत्क्षेपणमवक्षेपणमाकुञ्चनं प्रसारणं गमनं चेति पञ्च कर्माणि वैशेषिकैः परिगणितानि । भ्रमणरेचनादीनि गमनस्यान्तर्भ- वन्तीति पृथङ्नोपात्तानि। ४९. तपः शब्दार्थेऽप्यशिक्षितास्तपसि वर्तन्त इत्यहो साहसिक्यम् । ५०. एते हि तीर्थध्वाङ्क्षा इवानवस्थिता नैकत्र शक्नुवन्ति चिर- कालाय स्थातुम् । ५१. अनभिमतार्थोदयेन संत्रस्ताः केचिज्जिज्ञासामेव निषेधन्ति शास्त्रा- र्थस्य। ५२. अध्वखेदपरिक्लान्तमेतं तुरंगं शिवकेन२ बधान । ५३. अयं ग्रन्थो यावानादृतस्तावानस्य समादरोऽल्पीयानेव। ५४. शार्मण्यानां वाङ्मये बहूपादेयमस्तीति तत्रत्यानि कानि चिदुपा- ख्यानानि संस्कृते परिवर्तने३ प्रसितोऽभूपम् । ४७. अधिशीङ् इत्यादिनाऽऽधारस्य कर्मसञ्ज्ञायां सर्वप्रदेशान् इति साधु। ४८. गमनेऽन्तर्भवन्तीत्यधिकरण विवक्षैव नियता । ४६. अशिक्षिता इत्यजातशिक्षा इत्यर्थ इतचि तद्धिते तपःशब्दार्थ इति सप्तमी साध्वी । तपःशब्दार्थमशिक्षितवन्त इति वा वक्त- व्यम्। ५०. अत्यन्तसंयोगे द्वितीया तु न्याय्या। तेन चिरकालायेत्यपशब्दः । चिरकालमिति शब्द: । ५१. भीत्रार्थानां भयहेतुरिति अनभिमतार्थोदयात् इति वक्तव्यम् । ५२. अधिकरणे शिवके सप्तमी युक्ता । ५३. यावान् इति ग्रन्थविशेषणत्वेनान्वेति, क्रियाविशेषणं चेष्यते । तेन यावदित्येव साधु । क्रियाविशेषणानां क्लीबत्वं कर्मत्वमेकत्वं चेष्यत इति द्वितीयैकवचनं साधु। ५४. संस्कृतेनेति तृतीयान्तमेव साधु । प्रकृत्यादिभ्य इति तृतीया। १. स्पृ प्रीतिपालनयोः स्वादिः २. कीलकेन । ३. प्रसक्तः, व्यापृतः ।