पृष्ठम्:शब्दापशब्दविवेकः.pdf/५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

शम्दापशब्दविवेके ५०


४०. किं कार्यं ते महाभाग ? भगवन्तमभिवादक एवागतोऽयं जनः कार्यान्तरं त्वस्य नास्ति। ४१. गङ्गायामाप्लवमानस्य१ कूपेभ्यः किं प्रयोजनम् ? ४२. पितुश्चरणयोर्नमति प्रातरुत्थितो भक्तिप्रह्वस्तनूजः । ४३. महीं क्षियतीति२ महीक्षिद्राजोच्यते ४४. यदेकस्मै प्रियं नावश्यं तत्सर्वेभ्यः प्रियं भवेत् । ४५. पञ्चसु वर्गेषु विभक्ताः कादयो मावसाना वर्णाः । ४६. अधर्मं धर्ममिति यो मन्यते स तमसाऽऽवृतो निरयाय राध्यति । ४०. अकेनोर्भविष्यदाधमर्ण्ययोरिति षष्ठीनिषेधेऽनुक्ते कर्मणि द्विती- येति भगवन्तमिति साधु । भगवन्तमभिवादयिष्य इत्यागतोऽस्मी- त्यर्थः । ४१. कूपैः किं प्रयोजनमित्येवं न्यासो युक्तः। गम्यमानाऽपि क्रिया कारकविभक्तेः प्रयोजिकेति वामनवचनात् कूपैरिति करण- तृतीयान्तं साधु । साधिरत्र गम्यमाना क्रिया । ४२. अधिकरणविवक्षायां चरणयोरिति साधु ।, ४३. देशकालाध्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणामिति महीमिति साधु । ४४. प्रियशब्दः कप्रत्ययान्तः । कृद्योगलक्षणया षष्ठ्या एकस्य सर्वेषा- मिति च वक्तव्यम् । ४५. कादयो वर्णा विभागस्याश्रयः । विभक्तास्ते पञ्चसु वर्गेषु स्थिता भवन्ति । वनं वृक्षा इतिवत् समूहस्य समूहिनां चाभेदमविवक्षि- त्वाऽऽधाराधेयभावं च कल्पयित्वा वर्गेष्वित्यत्र सप्तमी व्यवहरन्ति लौकिकाः परीक्षकाश्च । वर्गाणां विभागक्रियायां न करणत्वं न च हेतुत्वम् । तेन तृतीयाऽनवकाशा। अधिकरणत्वं तु बुद्ध्यारो- पितमस्ति । अस्मिन् सूक्ते कलि ऋच इत्याधारकल्पनयैव सङ्ग- च्छते प्रश्नः । ४६. निपातेनाप्यभिहिते कर्मणि न कर्मविभक्तिरिति वामनवचनाद् धर्म इत्येव साधु । प्रातिपदिकार्थे प्रथमा । १. स्नानमाचरतः । २. निवसति ।