पृष्ठम्:शब्दापशब्दविवेकः.pdf/५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कारकविभक्त्यधिकारः ४७


१६. देवदत्तोऽधीती व्याकरणे, आम्नाती च च्छन्दसीति धन्यतमः पुंसाम् । १७. आन्दोलयन् विशिखमेककरेण सार्धम् (हनुमन्नाटके ४।१) । १८. तौ पापौ शङ्करं गरलं खादयामासतुः । १९. यथा तद्भवतिब्यमासीत् तथा भूतम् । भवितव्यतैव गरीयसी। २०. रामश्चतुर्दशभ्यो वर्षेभ्यो वनं गच्छेद् इत्येको मे वरः । २१. त्वया पाठशालां गन्तव्यम्, अतिक्रामति काल: । २२. हरीतकीं भुङ्क्ष्व राजन्मातेव हितकारिणीम् । २३. पथि श्रेयसि प्रणीय लोकं लोकान्तरं प्रस्थितः श्रीचित्तरञ्जन- दासः । १६ क्तस्ये विषयस्येति कर्मणि सप्तमीति व्याकरणे छन्दसीति चोभयं साधु। १७. एककरेणेति करणे तृतीया। तत्र सार्धमित्यनेन नार्थः । १८. आदिखाद्योर्नेत्यणौ कर्तुर्णौ कर्मत्वनिषेधात् शङ्करेणेति साधु । १९. तेन भवितव्यमित्येव साधु । २०. चतुर्दश वर्षारणीत्यत्यन्तसंयोगे द्वितीयैव साध्वी। यद्यपि गमन- क्रिया क्षणिका न चतुर्दश वर्षाण्यभिव्याप्नोतीति तथापि गमन- क्रियात्र वासक्रियामन्तर्णयतीति प्रयोक्तुर्विवक्षा । तथा च चतु- र्दशवर्षव्याप्तिरस्त्येव । चतुर्दश वर्षाणि वत्स्यतीति वनं गच्छेदि- त्यभिप्रायः । एतज्जातीयकश्च प्रयोगो भारते-- आत्मनो हि वयं दोषाद् विनष्टाः शाश्वतीः समाः (शां० ७।३२) इति । २१. पाठशालेति गमिक्रियान्तर्भूताया उद्दिशिक्रियायाः कर्मेति द्विती- गमिक्रियाकर्मत्वे तूक्ते कर्मणि प्रातिपदिकार्थ- मात्रे प्रथमा स्यात् । २२. मातेवेति प्रथमाऽनुपपन्ना । मात रमिवेति तु युक्तम् । उपमानोप- मेययोः समानविभक्तिकत्वनियमात् । मातेव इतीवेन समस्तस्य हितकारिणीमित्यनेन समासे साध्वेवेति केचित् । २३. गत्यर्थानां धातूनां प्रयोगेऽधिकरणत्वस्याविवक्षितत्वात्करणत्वं विवक्षन्ति शिष्टाः । तेन पथा श्रेयसा प्रणीयेत्येवं वाग्व्यवहारो ऽनुसृतो भवति ।