पृष्ठम्:शब्दापशब्दविवेकः.pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४६ शब्दापशब्दविवेके


९. वाहयति रथं वाहैः सूतः । १०. महात्मनो दर्शका जना नानादिग्देशेभ्यः संनिपतन्ति । ११. दुर्बला: प्रबलेभ्यो नमस्कुर्वन्ति शिष्टाश्च दुष्टेभ्यः । १२. भगवता सूत्रकारेण स्वं शास्त्रमष्टास्वध्यायेषु निबद्धमित्यष्टाध्या- यीसमाख्यया तत् प्रथते। १३. को नाम सुधीश्चलाचलान्प्राणान् प्रति मानं यच्छेत् ? १४. प्रात्ययिकं, कार्यं सम्मन्त्र्यमिति वसुधाधिपः सभासदः सभामाहूत- वान् । १५. उभयोर्नाशोऽवश्यं भाव्यः । ९. वाहानिति वक्तव्यम् । नीवह्योर्नेति निषेधो नियन्तृकर्तृ कस्य न । तेन गत्यादिसुत्रेणाणौ कर्तुणौ कर्मत्वम् । १०. महात्मानं दर्शका इत्येवं वाच्यम् । अकेनोर्भविष्यदाधमर्ण्ययोः (पा० २।३।७०) इति कृद्योगलक्षणायां षष्ठ्यां निषिद्धायामनुक्ते कमणि द्वितीया। ११. उपपदविभक्तेः कारकविभक्तिर्बलीयसीति प्रबलान्. दुष्टानिति च युक्तम् । प्रबलान् दुष्टाननुकूलयितुमित्यर्थविवक्षायां क्रियार्थो- पपदस्य च कर्मणि स्थानिन इति वा चतुर्थी समाधेया। १२. अष्टास्वध्यायेष्विति यथास्थितं साधु । बध्नातिप्रयोगे कर्मादि- व्यतिरिक्ते विषयेऽधिकरणं विवक्षन्ति शिष्टा इति बन्धे च विभाषा (६।३।१३), नेन्त्सिद्धबध्नातिषु चेति (६।३।१९) सूत्रद्वयं ज्ञापकम् । इहाध्याया आधार इति विवक्षिताः । १३. प्रतिः प्रतिनिधिप्रतिदाने च यस्मात् (१।४।९२) इति कर्मप्रवच- नीययुक्ते पञ्चमी। तेन चलाचलेभ्य: प्राणेभ्य इति स्यात् । चरिचलिपतिवदीनामित्यादिवार्तिकेनाचि प्रत्यये द्वित्वेऽभ्या- सस्यागागमे चलाचल इति साधु । अत्राचलशब्द उत्तरपदमस्तीति मा स्म शङ्किष्ठाः। १४. न हि ह्वयतिर्द्विकर्मकः, तेन सभां प्रतीति वक्तव्यम् । १५. भाव्य इति कृत्यप्रत्ययान्तम् । ओरावश्यक इति ण्यत् । भावे चायं प्रत्यय इत्यनुक्ते कर्तरि तृतीया, तेन नाशेनेति साधु । भावो नपुंसकमिति नाशेन भाव्यम् इति वक्तव्यम् । १. प्रत्ययः विनाशः प्रयोजनमस्येति । विलम्बासहम् इत्यत्रार्थे उपचर्यते ।