पृष्ठम्:शब्दापशब्दविवेकः.pdf/५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथ विभक्तिषु विवेच्यानि तत्र कारकविभक्त्यधिकारः प्रथमः ।


१. नहि व्यवहितविप्रकृष्टमप्यर्थजातं सुधियामगोचरः । न हि तेषां किमपि दुर्घटमस्ति । २. को वर्णयेन्नृपगुणान् परश्शतेष्वपि श्लोकेषु ? ३. तरन्ति सन्तो जगतो महान्तः । ४. दिष्ट्या शास्त्रिपरीक्षायामुत्तीर्णोऽसि । ५. दयानिधिरपि त्वं कथं न दयसे मयि ? ६. ये सर्वायुषि सत्क्रियां द्विषन्ति सुकृतिषु चासूयन्ति तेऽधमाः । ७. यो राजभिरचितस्तं लोकोऽर्चतितराम् । ८. त्रिचतुरेष्वहःसु कृत्यमेतन्निर्वर्तयितास्मीति सम्भावयामि । १. तेषामित्यसाधु। न लोकाव्ययेत्यादिना कृद्योगलक्षणायां षष्ठयां निषिद्धायामनुक्ते कर्तरि तृतीयया तैरित्येव वक्तव्यम् । २. करणे तृतीयया परश्शतैः श्लोकैरिति वाच्यम् । वाग्घि वाच्या- र्थानां करणं मतं नाधिकरणम् । ३. जगत इत्यस्थाने पञ्चमी । जगदिति द्वितीया तु युज्यते । जग- दिति तरते: कर्म । तरति: पारगमने। ४. तरति: सकर्मकः पारगमने, प्लवने त्वकर्मकः । तेन परीक्षामुत्तीर्ण इत्येव साधु । ५. 'अधीगर्थदयेशां कर्मणि' इति कर्मणः शेषत्वविवक्षायां षष्ठी विधीयते । तेन मयीत्यनुक्त्वा ममेति वक्तव्यम् । द्वितीया वा प्रयोक्तव्या। दयतिः सकर्मक इति सप्तम्या अनवकाशः । ६. कालाध्वनोरिति द्वितीयायां 'सर्वमायुः' इति साधु स्यात् । काला- ध्वनोरिति विहिता द्वितीया न कारकविभक्तिः । सुकृतिभ्य इति च स्यात् । क्रुध्द्रुहेर्ष्यासूयार्थानाम् इति सम्प्रदानतायां चतुर्थ्या भवितव्यम् । ७. मतिबुद्धिपूजार्थेभ्यश्चेति वर्तमानेऽर्चितशब्दे क्तः । तस्य च वर्त- माने इति तद्योगे षष्ठ्या राज्ञामिति साधु । ८. त्रिचतुरैरिति वक्तव्यम् । अपवर्गे तृतीयाविधेः ।